प्रकाशितवाक्य 17:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 তে মেষশাৱকেন সাৰ্দ্ধং যোৎস্যন্তি, কিন্তু মেষশাৱকস্তান্ জেষ্যতি যতঃ স প্ৰভূনাং প্ৰভূ ৰাজ্ঞাং ৰাজা চাস্তি তস্য সঙ্গিনো ঽপ্যাহূতা অভিৰুচিতা ৱিশ্ৱাস্যাশ্চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 তে মেষশাৱকেন সার্দ্ধং যোৎস্যন্তি, কিন্তু মেষশাৱকস্তান্ জেষ্যতি যতঃ স প্রভূনাং প্রভূ রাজ্ঞাং রাজা চাস্তি তস্য সঙ্গিনো ঽপ্যাহূতা অভিরুচিতা ৱিশ্ৱাস্যাশ্চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 တေ မေၐၑာဝကေန သာရ္ဒ္ဓံ ယောတ္သျန္တိ, ကိန္တု မေၐၑာဝကသ္တာန် ဇေၐျတိ ယတး သ ပြဘူနာံ ပြဘူ ရာဇ္ဉာံ ရာဇာ စာသ္တိ တသျ သင်္ဂိနော 'ပျာဟူတာ အဘိရုစိတာ ဝိၑွာသျာၑ္စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca| Ver Capítulo |