प्रकाशितवाक्य 17:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 ta ekamantra.naa bhavi.syanti svakiiya"saktiprabhaavau pa"save daasyanti ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 ত একমন্ত্ৰণা ভৱিষ্যন্তি স্ৱকীযশক্তিপ্ৰভাৱৌ পশৱে দাস্যন্তি চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 ত একমন্ত্রণা ভৱিষ্যন্তি স্ৱকীযশক্তিপ্রভাৱৌ পশৱে দাস্যন্তি চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 တ ဧကမန္တြဏာ ဘဝိၐျန္တိ သွကီယၑက္တိပြဘာဝေါ် ပၑဝေ ဒါသျန္တိ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 ta EkamantraNA bhaviSyanti svakIyazaktiprabhAvau pazavE dAsyanti ca| Ver Capítulo |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|