Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tvayaa d.r.s.taani da"sa"s.r"ngaa.nyapi da"sa raajaana.h santi.h, adyaapi tai raajya.m na praapta.m kintu muhuurttameka.m yaavat pa"sunaa saarddha.m te raajaana iva prabhutva.m praapsyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৎৱযা দৃষ্টানি দশশৃঙ্গাণ্যপি দশ ৰাজানঃ সন্তিঃ, অদ্যাপি তৈ ৰাজ্যং ন প্ৰাপ্তং কিন্তু মুহূৰ্ত্তমেকং যাৱৎ পশুনা সাৰ্দ্ধং তে ৰাজান ইৱ প্ৰভুৎৱং প্ৰাপ্স্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৎৱযা দৃষ্টানি দশশৃঙ্গাণ্যপি দশ রাজানঃ সন্তিঃ, অদ্যাপি তৈ রাজ্যং ন প্রাপ্তং কিন্তু মুহূর্ত্তমেকং যাৱৎ পশুনা সার্দ্ধং তে রাজান ইৱ প্রভুৎৱং প্রাপ্স্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တွယာ ဒၖၐ္ဋာနိ ဒၑၑၖင်္ဂါဏျပိ ဒၑ ရာဇာနး သန္တိး, အဒျာပိ တဲ ရာဇျံ န ပြာပ္တံ ကိန္တု မုဟူရ္တ္တမေကံ ယာဝတ် ပၑုနာ သာရ္ဒ္ဓံ တေ ရာဇာန ဣဝ ပြဘုတွံ ပြာပ္သျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:12
12 Referencias Cruzadas  

tata.h sa maam avadat bahuun jaativa.m"sabhaa.saavadiraajaan adhi tvayaa puna rbhavi.syadvaakya.m vaktavya.m|


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


tata.h paramaha.m saagariiyasikataayaa.m ti.s.than saagaraad udgacchantam eka.m pa"su.m d.r.s.tavaan tasya da"sa "s.r"ngaa.ni sapta "siraa.msi ca da"sa "s.r"nge.su da"sa kirii.taani "sira.hsu ce"svaranindaasuucakaani naamaani vidyante|


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


tasyaastai ryaatanaabhiite rduure sthitvedamucyate, haa haa baabil mahaasthaana haa prabhaavaanvite puri, ekasmin aagataa da.n.de vicaaraaj naa tvadiiyakaa|


kintvekasmin da.n.de saa mahaasampad luptaa| apara.m potaanaa.m kar.nadhaaraa.h samuuूhalokaa naavikaa.h samudravyavasaayina"sca sarvve


apara.m sva"sira.hsu m.rttikaa.m nik.sipya te rudanta.h "socanta"scoccai.hsvare.neda.m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara.naat, sampatti.h sa ncitaa sarvvai.h saamudrapotanaayakai.h, ekasminneva da.n.de saa sampuur.nocchinnataa.m gataa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos