प्रकाशितवाक्य 17:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 ya.h pa"suraasiit kintvidaanii.m na varttate sa evaa.s.tama.h, sa saptaanaam eko .asti vinaa"sa.m gami.syati ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 যঃ পশুৰাসীৎ কিন্ত্ৱিদানীং ন ৱৰ্ত্ততে স এৱাষ্টমঃ, স সপ্তানাম্ একো ঽস্তি ৱিনাশং গমিষ্যতি চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 যঃ পশুরাসীৎ কিন্ত্ৱিদানীং ন ৱর্ত্ততে স এৱাষ্টমঃ, স সপ্তানাম্ একো ঽস্তি ৱিনাশং গমিষ্যতি চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ယး ပၑုရာသီတ် ကိန္တွိဒါနီံ န ဝရ္တ္တတေ သ ဧဝါၐ္ဋမး, သ သပ္တာနာမ် ဧကော 'သ္တိ ဝိနာၑံ ဂမိၐျတိ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sa saptAnAm EkO 'sti vinAzaM gamiSyati ca| Ver Capítulo |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|