Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 te.saa.m pa nca patitaa eka"sca varttamaana.h "se.sa"scaadyaapyanupasthita.h sa yadopasthaasyati tadaapi tenaalpakaala.m sthaatavya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तेषां पञ्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেষাং পঞ্চ পতিতা একশ্চ ৱৰ্ত্তমানঃ শেষশ্চাদ্যাপ্যনুপস্থিতঃ স যদোপস্থাস্যতি তদাপি তেনাল্পকালং স্থাতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেষাং পঞ্চ পতিতা একশ্চ ৱর্ত্তমানঃ শেষশ্চাদ্যাপ্যনুপস্থিতঃ স যদোপস্থাস্যতি তদাপি তেনাল্পকালং স্থাতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေၐာံ ပဉ္စ ပတိတာ ဧကၑ္စ ဝရ္တ္တမာနး ၑေၐၑ္စာဒျာပျနုပသ္ထိတး သ ယဒေါပသ္ထာသျတိ တဒါပိ တေနာလ္ပကာလံ သ္ထာတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tESAM panjca patitA Ekazca varttamAnaH zESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApi tEnAlpakAlaM sthAtavyaM|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:10
6 Referencias Cruzadas  

tata.h sa maam avadat bahuun jaativa.m"sabhaa.saavadiraajaan adhi tvayaa puna rbhavi.syadvaakya.m vaktavya.m|


sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|


mayi niriik.samaa.ne tasya "sirasaam ekam antakaaghaatena cheditamivaad.r"syata, kintu tasyaantakak.satasya pratiikaaro .akriyata tata.h k.rtsno naralokasta.m pa"sumadhi camatkaara.m gata.h,


ya.h pa"suraasiit kintvidaanii.m na varttate sa evaa.s.tama.h, sa saptaanaam eko .asti vinaa"sa.m gami.syati ca|


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos