प्रकाशितवाक्य 16:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 varttamaana"sca bhuuta"sca bhavi.sya.m"sca parame"svara.h| tvameva nyaayyakaarii yad etaad.rk tva.m vyacaaraya.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 वर्त्तमानश्च भूतश्च भविष्यंश्च परमेश्वरः। त्वमेव न्याय्यकारी यद् एतादृक् त्वं व्यचारयः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 ৱৰ্ত্তমানশ্চ ভূতশ্চ ভৱিষ্যংশ্চ পৰমেশ্ৱৰঃ| ৎৱমেৱ ন্যায্যকাৰী যদ্ এতাদৃক্ ৎৱং ৱ্যচাৰযঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 ৱর্ত্তমানশ্চ ভূতশ্চ ভৱিষ্যংশ্চ পরমেশ্ৱরঃ| ৎৱমেৱ ন্যায্যকারী যদ্ এতাদৃক্ ৎৱং ৱ্যচারযঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ဝရ္တ္တမာနၑ္စ ဘူတၑ္စ ဘဝိၐျံၑ္စ ပရမေၑွရး၊ တွမေဝ နျာယျကာရီ ယဒ် ဧတာဒၖက် တွံ ဝျစာရယး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH| Ver Capítulo |