Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tata.h prathamo duuto gatvaa svaka.mse yadyad avidyata tat p.rthivyaam asraavayat tasmaat pa"so.h kala"nkadhaari.naa.m tatpratimaapuujakaanaa.m maanavaanaa.m "sariire.su vyathaajanakaa du.s.tavra.naa abhavan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ প্ৰথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্ৰাৱযৎ তস্মাৎ পশোঃ কলঙ্কধাৰিণাং তৎপ্ৰতিমাপূজকানাং মানৱানাং শৰীৰেষু ৱ্যথাজনকা দুষ্টৱ্ৰণা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ প্রথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্রাৱযৎ তস্মাৎ পশোঃ কলঙ্কধারিণাং তৎপ্রতিমাপূজকানাং মানৱানাং শরীরেষু ৱ্যথাজনকা দুষ্টৱ্রণা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ပြထမော ဒူတော ဂတွာ သွကံသေ ယဒျဒ် အဝိဒျတ တတ် ပၖထိဝျာမ် အသြာဝယတ် တသ္မာတ် ပၑေား ကလင်္ကဓာရိဏာံ တတ္ပြတိမာပူဇကာနာံ မာနဝါနာံ ၑရီရေၐု ဝျထာဇနကာ ဒုၐ္ဋဝြဏာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:2
22 Referencias Cruzadas  

ata.h kutracin nirupitadine herod raajakiiya.m paricchada.m paridhaaya si.mhaasane samupavi"sya taan prati kathaam uktavaan|


sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|


tatastena meghaaruu.dhena p.rthivyaa.m daatra.m prasaaryya p.rthivyaa.h "sasyacchedana.m k.rta.m|


tatpa"scaad t.rtiiyo duuta upasthaayoccairavadat, ya.h ka"scita ta.m "sa"su.m tasya pratimaa nca pra.namati svabhaale svakare vaa kala"nka.m g.rhlaati ca


tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata|


svakiiyavyathaavra.nakaara.naacca svargastham anindan svakriyaabhya"sca manaa.msi na paraavarttayan|


prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos