Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tata.h para.m saptamo duuta.h svaka.mse yadyad avidyata tat sarvvam aakaa"se .asraavayat tena svargiiyamandiramadhyasthasi.mhaasanaat mahaaravo .aya.m nirgata.h samaaptirabhavaditi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং সপ্তমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱম্ আকাশে ঽস্ৰাৱযৎ তেন স্ৱৰ্গীযমন্দিৰমধ্যস্থসিংহাসনাৎ মহাৰৱো ঽযং নিৰ্গতঃ সমাপ্তিৰভৱদিতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং সপ্তমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱম্ আকাশে ঽস্রাৱযৎ তেন স্ৱর্গীযমন্দিরমধ্যস্থসিংহাসনাৎ মহারৱো ঽযং নির্গতঃ সমাপ্তিরভৱদিতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ သပ္တမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွမ် အာကာၑေ 'သြာဝယတ် တေန သွရ္ဂီယမန္ဒိရမဓျသ္ထသိံဟာသနာတ် မဟာရဝေါ 'ယံ နိရ္ဂတး သမာပ္တိရဘဝဒိတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:17
13 Referencias Cruzadas  

tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


tata.h param anya eko duuto mandiraat nirgatyoccai.hsvare.na ta.m meghaaruu.dha.m sambhaa.syaavadat tvayaa daatra.m prasaaryya "sasyacchedana.m kriyataa.m "sasyacchedanasya samaya upasthito yato medinyaa.h "sasyaani paripakkaani|


anantaram apara eko duuta.h svargasthamandiraat nirgata.h so .api tiik.s.na.m daatra.m dhaarayati|


tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos