प्रकाशितवाक्य 16:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 svakiiyavyathaavra.nakaara.naacca svargastham anindan svakriyaabhya"sca manaa.msi na paraavarttayan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 স্ৱকীযৱ্যথাৱ্ৰণকাৰণাচ্চ স্ৱৰ্গস্থম্ অনিন্দন্ স্ৱক্ৰিযাভ্যশ্চ মনাংসি ন পৰাৱৰ্ত্তযন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 স্ৱকীযৱ্যথাৱ্রণকারণাচ্চ স্ৱর্গস্থম্ অনিন্দন্ স্ৱক্রিযাভ্যশ্চ মনাংসি ন পরাৱর্ত্তযন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 သွကီယဝျထာဝြဏကာရဏာစ္စ သွရ္ဂသ္ထမ် အနိန္ဒန် သွကြိယာဘျၑ္စ မနာံသိ န ပရာဝရ္တ္တယန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan| Ver Capítulo |