प्रकाशितवाक्य 16:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 tata.h para.m mandiraat taan saptaduutaan sambhaa.samaa.na e.sa mahaaravo mayaa"sraavi, yuuya.m gatvaa tebhya.h saptaka.msebhya ii"svarasya krodha.m p.rthivyaa.m sraavayata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 ততঃ পৰং মন্দিৰাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহাৰৱো মযাশ্ৰাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱৰস্য ক্ৰোধং পৃথিৱ্যাং স্ৰাৱযত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 ততঃ পরং মন্দিরাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহারৱো মযাশ্রাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱরস্য ক্রোধং পৃথিৱ্যাং স্রাৱযত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 တတး ပရံ မန္ဒိရာတ် တာန် သပ္တဒူတာန် သမ္ဘာၐမာဏ ဧၐ မဟာရဝေါ မယာၑြာဝိ, ယူယံ ဂတွာ တေဘျး သပ္တကံသေဘျ ဤၑွရသျ ကြောဓံ ပၖထိဝျာံ သြာဝယတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata| Ver Capítulo |