प्रकाशितवाक्य 15:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 ৱহ্নিমিশ্ৰিতস্য কাচমযস্য জলাশযস্যাকৃতিৰপি দৃষ্টা যে চ পশোস্তৎপ্ৰতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্ৰভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীৰে তিষ্ঠন্ত ঈশ্ৱৰীযৱীণা ধাৰযন্তি, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 ৱহ্নিমিশ্রিতস্য কাচমযস্য জলাশযস্যাকৃতিরপি দৃষ্টা যে চ পশোস্তৎপ্রতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্রভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীরে তিষ্ঠন্ত ঈশ্ৱরীযৱীণা ধারযন্তি, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ဝဟ္နိမိၑြိတသျ ကာစမယသျ ဇလာၑယသျာကၖတိရပိ ဒၖၐ္ဋာ ယေ စ ပၑောသ္တတ္ပြတိမာယာသ္တန္နာမ္နော 'င်္ကသျ စ ပြဘူတဝန္တသ္တေ တသျ ကာစမယဇလာၑယသျ တီရေ တိၐ္ဌန္တ ဤၑွရီယဝီဏာ ဓာရယန္တိ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti, Ver Capítulo |