प्रकाशितवाक्य 14:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 te.saa.m vadane.su caan.rta.m kimapi na vidyate yataste nirddo.saa ii"svarasi.mhaasanasyaantike ti.s.thanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তেষাং ৱদনেষু চানৃতং কিমপি ন ৱিদ্যতে যতস্তে নিৰ্দ্দোষা ঈশ্ৱৰসিংহাসনস্যান্তিকে তিষ্ঠন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তেষাং ৱদনেষু চানৃতং কিমপি ন ৱিদ্যতে যতস্তে নির্দ্দোষা ঈশ্ৱরসিংহাসনস্যান্তিকে তিষ্ঠন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တေၐာံ ဝဒနေၐု စာနၖတံ ကိမပိ န ဝိဒျတေ ယတသ္တေ နိရ္ဒ္ဒေါၐာ ဤၑွရသိံဟာသနသျာန္တိကေ တိၐ္ဌန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSA IzvarasiMhAsanasyAntikE tiSThanti| Ver Capítulo |