Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ইমে যোষিতাং সঙ্গেন ন কলঙ্কিতা যতস্তে ঽমৈথুনা মেষশাৱকো যৎ কিমপি স্থানং গচ্ছেৎ তৎসৰ্ৱ্ৱস্মিন্ স্থানে তম্ অনুগচ্ছন্তি যতস্তে মনুষ্যাণাং মধ্যতঃ প্ৰথমফলানীৱেশ্ৱৰস্য মেষশাৱকস্য চ কৃতে পৰিক্ৰীতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ইমে যোষিতাং সঙ্গেন ন কলঙ্কিতা যতস্তে ঽমৈথুনা মেষশাৱকো যৎ কিমপি স্থানং গচ্ছেৎ তৎসর্ৱ্ৱস্মিন্ স্থানে তম্ অনুগচ্ছন্তি যতস্তে মনুষ্যাণাং মধ্যতঃ প্রথমফলানীৱেশ্ৱরস্য মেষশাৱকস্য চ কৃতে পরিক্রীতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဣမေ ယောၐိတာံ သင်္ဂေန န ကလင်္ကိတာ ယတသ္တေ 'မဲထုနာ မေၐၑာဝကော ယတ် ကိမပိ သ္ထာနံ ဂစ္ဆေတ် တတ္သရွွသ္မိန် သ္ထာနေ တမ် အနုဂစ္ဆန္တိ ယတသ္တေ မနုၐျာဏာံ မဓျတး ပြထမဖလာနီဝေၑွရသျ မေၐၑာဝကသျ စ ကၖတေ ပရိကြီတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:4
32 Referencias Cruzadas  

katipayaa jananakliiba.h katipayaa narak.rtakliiba.h svargaraajyaaya katipayaa.h svak.rtakliibaa"sca santi, ye grahiitu.m "saknuvanti te g.rhlantu|


yaa da"sa kanyaa.h pradiipaan g.rhlatyo vara.m saak.saat karttu.m bahiritaa.h, taabhistadaa svargiiyaraajyasya saad.r"sya.m bhavi.syati|


tadaaniim eka upaadhyaaya aagatya kathitavaan, he guro, bhavaan yatra yaasyati tatraahamapi bhavata.h pa"scaad yaasyaami|


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


tadaa pitara.h pratyuditavaan, he prabho saamprata.m kuto hetostava pa"scaad gantu.m na "saknomi? tvadartha.m praa.naan daatu.m "saknomi|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


yuuya.m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu.smaabhi.h puujyataa.m yata ii"svara eva tayo.h svaamii|


vivaaha.m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad.r"sau dvau janau "saariirika.m kle"sa.m lapsyete kintu yu.smaan prati mama karu.naa vidyate|


ii"svare mamaasaktatvaad aha.m yu.smaanadhi tape yasmaat satii.m kanyaamiva yu.smaan ekasmin vare.arthata.h khrii.s.te samarpayitum aha.m vaagdaanam akaar.sa.m|


yatastasya mahimna.h prakaa"saaya tena kriitaanaa.m lokaanaa.m mukti ryaavanna bhavi.syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa.nasvaruupo bhavati|


apara.m tilakavalyaadivihiinaa.m pavitraa.m ni.skala"nkaa nca taa.m samiti.m tejasvinii.m k.rtvaa svahaste samarpayitu ncaabhila.sitavaan|


bhuutasvaruupaa.naa.m "sik.saayaa.m bhramakaatmanaa.m vaakye.su ca manaa.msi nive"sya dharmmaad bhra.m"si.syante| taani tu bhak.syaa.ni vi"svaasinaa.m sviik.rtasatyadharmmaa.naa nca dhanyavaadasahitaaya bhogaaye"svare.na sas.rjire|


svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


tasyaa antara ekamapi mandira.m mayaa na d.r.s.ta.m sata.h sarvva"saktimaan prabhu.h parame"svaro me.sa"saavaka"sca svaya.m tasya mandira.m|


tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos