प्रकाशितवाक्य 14:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 ততঃ পৰং নিৰীক্ষমাণেন মযা মেষশাৱকো দৃষ্টঃ স সিযোনপৰ্ৱ্ৱতস্যোপৰ্য্যতিষ্ঠৎ, অপৰং যেষাং ভালেষু তস্য নাম তৎপিতুশ্চ নাম লিখিতমাস্তে তাদৃশাশ্চতুশ্চৎৱাৰিংশৎসহস্ৰাধিকা লক্ষলোকাস্তেন সাৰ্দ্ধম্ আসন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 ততঃ পরং নিরীক্ষমাণেন মযা মেষশাৱকো দৃষ্টঃ স সিযোনপর্ৱ্ৱতস্যোপর্য্যতিষ্ঠৎ, অপরং যেষাং ভালেষু তস্য নাম তৎপিতুশ্চ নাম লিখিতমাস্তে তাদৃশাশ্চতুশ্চৎৱারিংশৎসহস্রাধিকা লক্ষলোকাস্তেন সার্দ্ধম্ আসন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 တတး ပရံ နိရီက္ၐမာဏေန မယာ မေၐၑာဝကော ဒၖၐ္ဋး သ သိယောနပရွွတသျောပရျျတိၐ္ဌတ်, အပရံ ယေၐာံ ဘာလေၐု တသျ နာမ တတ္ပိတုၑ္စ နာမ လိခိတမာသ္တေ တာဒၖၑာၑ္စတုၑ္စတွာရိံၑတ္သဟသြာဓိကာ လက္ၐလောကာသ္တေန သာရ္ဒ္ဓမ် အာသန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan| Ver Capítulo |
yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|