प्रकाशितवाक्य 13:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tata.h sa ii"svaranindanaartha.m mukha.m vyaadaaya tasya naama tasyaavaasa.m svarganivaasina"sca ninditum aarabhata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ততঃ স ঈশ্ৱৰনিন্দনাৰ্থং মুখং ৱ্যাদায তস্য নাম তস্যাৱাসং স্ৱৰ্গনিৱাসিনশ্চ নিন্দিতুম্ আৰভত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 ততঃ স ঈশ্ৱরনিন্দনার্থং মুখং ৱ্যাদায তস্য নাম তস্যাৱাসং স্ৱর্গনিৱাসিনশ্চ নিন্দিতুম্ আরভত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တတး သ ဤၑွရနိန္ဒနာရ္ထံ မုခံ ဝျာဒါယ တသျ နာမ တသျာဝါသံ သွရ္ဂနိဝါသိနၑ္စ နိန္ဒိတုမ် အာရဘတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tataH sa IzvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinazca ninditum Arabhata| Ver Capítulo |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,