प्रकाशितवाक्य 13:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 mayi niriik.samaa.ne tasya "sirasaam ekam antakaaghaatena cheditamivaad.r"syata, kintu tasyaantakak.satasya pratiikaaro .akriyata tata.h k.rtsno naralokasta.m pa"sumadhi camatkaara.m gata.h, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो ऽक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 মযি নিৰীক্ষমাণে তস্য শিৰসাম্ একম্ অন্তকাঘাতেন ছেদিতমিৱাদৃশ্যত, কিন্তু তস্যান্তকক্ষতস্য প্ৰতীকাৰো ঽক্ৰিযত ততঃ কৃৎস্নো নৰলোকস্তং পশুমধি চমৎকাৰং গতঃ, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 মযি নিরীক্ষমাণে তস্য শিরসাম্ একম্ অন্তকাঘাতেন ছেদিতমিৱাদৃশ্যত, কিন্তু তস্যান্তকক্ষতস্য প্রতীকারো ঽক্রিযত ততঃ কৃৎস্নো নরলোকস্তং পশুমধি চমৎকারং গতঃ, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 မယိ နိရီက္ၐမာဏေ တသျ ၑိရသာမ် ဧကမ် အန္တကာဃာတေန ဆေဒိတမိဝါဒၖၑျတ, ကိန္တု တသျာန္တကက္ၐတသျ ပြတီကာရော 'ကြိယတ တတး ကၖတ္သ္နော နရလောကသ္တံ ပၑုမဓိ စမတ္ကာရံ ဂတး, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH, Ver Capítulo |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|