Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 13:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 mayaa d.r.s.ta.h sa pa"su"scitravyaaghrasad.r"sa.h kintu tasya cara.nau bhalluukasyeva vadana nca si.mhavadanamiva| naagane tasmai sviiyaparaakrama.h sviiya.m si.mhaasana.m mahaadhipatya ncaadaayi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মযা দৃষ্টঃ স পশুশ্চিত্ৰৱ্যাঘ্ৰসদৃশঃ কিন্তু তস্য চৰণৌ ভল্লূকস্যেৱ ৱদনঞ্চ সিংহৱদনমিৱ| নাগনে তস্মৈ স্ৱীযপৰাক্ৰমঃ স্ৱীযং সিংহাসনং মহাধিপত্যঞ্চাদাযি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মযা দৃষ্টঃ স পশুশ্চিত্রৱ্যাঘ্রসদৃশঃ কিন্তু তস্য চরণৌ ভল্লূকস্যেৱ ৱদনঞ্চ সিংহৱদনমিৱ| নাগনে তস্মৈ স্ৱীযপরাক্রমঃ স্ৱীযং সিংহাসনং মহাধিপত্যঞ্চাদাযি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မယာ ဒၖၐ္ဋး သ ပၑုၑ္စိတြဝျာဃြသဒၖၑး ကိန္တု တသျ စရဏော် ဘလ္လူကသျေဝ ဝဒနဉ္စ သိံဟဝဒနမိဝ၊ နာဂနေ တသ္မဲ သွီယပရာကြမး သွီယံ သိံဟာသနံ မဟာဓိပတျဉ္စာဒါယိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyEva vadananjca siMhavadanamiva| nAganE tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyanjcAdAyi|

Ver Capítulo Copiar




प्रकाशितवाक्य 13:2
27 Referencias Cruzadas  

kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


anantara.m sa naaga.h p.rthivyaa.m sva.m nik.sipta.m vilokya taa.m putraprasuutaa.m yo.sitam upaadravat|


ki nca sa naagastaa.m yo.sita.m srotasaa plaavayitu.m svamukhaat nadiivat toyaani tasyaa.h pa"scaat praak.sipat|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|


ya"sca naagastasmai pa"save saamarthya.m dattavaan sarvve ta.m praa.naman pa"sumapi pra.namanto .akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati|


tata.h para.m pa ncamo duuta.h svaka.mse yadyad avidyata tat sarvva.m pa"so.h si.mhaasane .asraavayat tena tasya raa.s.tra.m timiraacchannam abhavat lokaa"sca vedanaakaara.naat svarasanaa ada.mda"syata|


tvayaa d.r.s.taani da"sa"s.r"ngaa.nyapi da"sa raajaana.h santi.h, adyaapi tai raajya.m na praapta.m kintu muhuurttameka.m yaavat pa"sunaa saarddha.m te raajaana iva prabhutva.m praapsyanti|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


apara.m naago .arthata.h yo v.rddha.h sarpo .apavaadaka.h "sayataana"scaasti tameva dh.rtvaa var.sasahasra.m yaavad baddhavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos