प्रकाशितवाक्य 13:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 tasmaad ye ta.m kala"nkamarthata.h pa"so rnaama tasya naamna.h sa.mkhyaa"nka.m vaa dhaarayanti taan vinaa pare.na kenaapi krayavikraye karttu.m na "sakyete| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 তস্মাদ্ যে তং কলঙ্কমৰ্থতঃ পশো ৰ্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধাৰযন্তি তান্ ৱিনা পৰেণ কেনাপি ক্ৰযৱিক্ৰযে কৰ্ত্তুং ন শক্যেতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 তস্মাদ্ যে তং কলঙ্কমর্থতঃ পশো র্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধারযন্তি তান্ ৱিনা পরেণ কেনাপি ক্রযৱিক্রযে কর্ত্তুং ন শক্যেতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 တသ္မာဒ် ယေ တံ ကလင်္ကမရ္ထတး ပၑော ရ္နာမ တသျ နာမ္နး သံချာင်္ကံ ဝါ ဓာရယန္တိ တာန် ဝိနာ ပရေဏ ကေနာပိ ကြယဝိကြယေ ကရ္တ္တုံ န ၑကျေတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaH saMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayE karttuM na zakyEtE| Ver Capítulo |
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|
yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|