प्रकाशितवाक्य 13:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 স প্ৰথমপশোৰন্তিকে তস্য সৰ্ৱ্ৱং পৰাক্ৰমং ৱ্যৱহৰতি ৱিশেষতো যস্য প্ৰথমপশোৰন্তিকক্ষতং প্ৰতীকাৰং গতং তস্য পূজাং পৃথিৱীং তন্নিৱাসিনশ্চ কাৰযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 স প্রথমপশোরন্তিকে তস্য সর্ৱ্ৱং পরাক্রমং ৱ্যৱহরতি ৱিশেষতো যস্য প্রথমপশোরন্তিকক্ষতং প্রতীকারং গতং তস্য পূজাং পৃথিৱীং তন্নিৱাসিনশ্চ কারযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 သ ပြထမပၑောရန္တိကေ တသျ သရွွံ ပရာကြမံ ဝျဝဟရတိ ဝိၑေၐတော ယသျ ပြထမပၑောရန္တိကက္ၐတံ ပြတီကာရံ ဂတံ တသျ ပူဇာံ ပၖထိဝီံ တန္နိဝါသိနၑ္စ ကာရယတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 sa prathamapazOrantikE tasya sarvvaM parAkramaM vyavaharati vizESatO yasya prathamapazOrantikakSataM pratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati| Ver Capítulo |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|