Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 13:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tata.h paramaha.m saagariiyasikataayaa.m ti.s.than saagaraad udgacchantam eka.m pa"su.m d.r.s.tavaan tasya da"sa "s.r"ngaa.ni sapta "siraa.msi ca da"sa "s.r"nge.su da"sa kirii.taani "sira.hsu ce"svaranindaasuucakaani naamaani vidyante|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰমহং সাগৰীযসিকতাযাং তিষ্ঠন্ সাগৰাদ্ উদ্গচ্ছন্তম্ একং পশুং দৃষ্টৱান্ তস্য দশ শৃঙ্গাণি সপ্ত শিৰাংসি চ দশ শৃঙ্গেষু দশ কিৰীটানি শিৰঃসু চেশ্ৱৰনিন্দাসূচকানি নামানি ৱিদ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরমহং সাগরীযসিকতাযাং তিষ্ঠন্ সাগরাদ্ উদ্গচ্ছন্তম্ একং পশুং দৃষ্টৱান্ তস্য দশ শৃঙ্গাণি সপ্ত শিরাংসি চ দশ শৃঙ্গেষু দশ কিরীটানি শিরঃসু চেশ্ৱরনিন্দাসূচকানি নামানি ৱিদ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရမဟံ သာဂရီယသိကတာယာံ တိၐ္ဌန် သာဂရာဒ် ဥဒ္ဂစ္ဆန္တမ် ဧကံ ပၑုံ ဒၖၐ္ဋဝါန် တသျ ဒၑ ၑၖင်္ဂါဏိ သပ္တ ၑိရာံသိ စ ဒၑ ၑၖင်္ဂေၐု ဒၑ ကိရီဋာနိ ၑိရးသု စေၑွရနိန္ဒာသူစကာနိ နာမာနိ ဝိဒျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paramahaM sAgarIyasikatAyAM tiSThan sAgarAd udgacchantam EkaM pazuM dRSTavAn tasya daza zRggANi sapta zirAMsi ca daza zRggESu daza kirITAni ziraHsu cEzvaranindAsUcakAni nAmAni vidyantE|

Ver Capítulo Copiar




प्रकाशितवाक्य 13:1
21 Referencias Cruzadas  

apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


anantara.m p.rthiviita udgacchan apara eka.h pa"su rmayaa d.r.s.ta.h sa me.sa"saavakavat "s.r"ngadvayavi"si.s.ta aasiit naagavaccaabhaa.sata|


tasya pa"so.h saak.saad ye.saa.m citrakarmma.naa.m saadhanaaya saamarthya.m tasmai datta.m tai.h sa p.rthiviinivaasino bhraamayati, vi"se.sato ya.h pa"su.h kha"ngena k.satayukto bhuutvaapyajiivat tasya pratimaanirmmaa.na.m p.rthiviinivaasina aadi"sati|


apara.m tasya pa"so.h pratimaa yathaa bhaa.sate yaavanta"sca maanavaastaa.m pa"supratimaa.m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa.h praa.naprati.s.thaartha.m saamarthya.m tasmaa adaayi|


vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,


anantara.m naagasya vadanaat pa"so rvadanaat mithyaabhavi.syadvaadina"sca vadanaat nirgacchantastrayo .a"sucaya aatmaano mayaa d.r.s.taaste ma.n.duukaakaaraa.h|


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|


tasyaa bhaale niguu.dhavaakyamida.m p.rthiviisthave"syaanaa.m gh.r.nyakriyaa.naa nca maataa mahaabaabiliti naama likhitam aaste|


tata.h para.m tenaa"svaaruu.dhajanena tadiiyasainyai"sca saarddha.m yuddha.m karttu.m sa pa"su.h p.rthivyaa raajaanaste.saa.m sainyaani ca samaagacchantiiti mayaa d.r.s.ta.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos