प्रकाशितवाक्य 12:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 saa ca yo.sit praantara.m palaayitaa yatastatre"svare.na nirmmita aa"srame .sa.s.thyadhika"satadvayaadhikasahasradinaani tasyaa.h paalanena bhavitavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 सा च योषित् प्रान्तरं पलायिता यतस्तत्रेश्वरेण निर्म्मित आश्रमे षष्ठ्यधिकशतद्वयाधिकसहस्रदिनानि तस्याः पालनेन भवितव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 সা চ যোষিৎ প্ৰান্তৰং পলাযিতা যতস্তত্ৰেশ্ৱৰেণ নিৰ্ম্মিত আশ্ৰমে ষষ্ঠ্যধিকশতদ্ৱযাধিকসহস্ৰদিনানি তস্যাঃ পালনেন ভৱিতৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 সা চ যোষিৎ প্রান্তরং পলাযিতা যতস্তত্রেশ্ৱরেণ নির্ম্মিত আশ্রমে ষষ্ঠ্যধিকশতদ্ৱযাধিকসহস্রদিনানি তস্যাঃ পালনেন ভৱিতৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 သာ စ ယောၐိတ် ပြာန္တရံ ပလာယိတာ ယတသ္တတြေၑွရေဏ နိရ္မ္မိတ အာၑြမေ ၐၐ္ဌျဓိကၑတဒွယာဓိကသဟသြဒိနာနိ တသျား ပါလနေန ဘဝိတဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 sA ca yOSit prAntaraM palAyitA yatastatrEzvarENa nirmmita AzramE SaSThyadhikazatadvayAdhikasahasradinAni tasyAH pAlanEna bhavitavyaM| Ver Capítulo |