प्रकाशितवाक्य 12:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 saa tu pu.msantaana.m prasuutaa sa eva lauhamayaraajada.n.dena sarvvajaatii"scaarayi.syati, ki nca tasyaa.h santaana ii"svarasya samiipa.m tadiiyasi.mhaasanasya ca sannidhim uddh.rta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 सा तु पुंसन्तानं प्रसूता स एव लौहमयराजदण्डेन सर्व्वजातीश्चारयिष्यति, किञ्च तस्याः सन्तान ईश्वरस्य समीपं तदीयसिंहासनस्य च सन्निधिम् उद्धृतः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 সা তু পুংসন্তানং প্ৰসূতা স এৱ লৌহমযৰাজদণ্ডেন সৰ্ৱ্ৱজাতীশ্চাৰযিষ্যতি, কিঞ্চ তস্যাঃ সন্তান ঈশ্ৱৰস্য সমীপং তদীযসিংহাসনস্য চ সন্নিধিম্ উদ্ধৃতঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 সা তু পুংসন্তানং প্রসূতা স এৱ লৌহমযরাজদণ্ডেন সর্ৱ্ৱজাতীশ্চারযিষ্যতি, কিঞ্চ তস্যাঃ সন্তান ঈশ্ৱরস্য সমীপং তদীযসিংহাসনস্য চ সন্নিধিম্ উদ্ধৃতঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 သာ တု ပုံသန္တာနံ ပြသူတာ သ ဧဝ လော်ဟမယရာဇဒဏ္ဍေန သရွွဇာတီၑ္စာရယိၐျတိ, ကိဉ္စ တသျား သန္တာန ဤၑွရသျ သမီပံ တဒီယသိံဟာသနသျ စ သန္နိဓိမ် ဥဒ္ဓၖတး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH| Ver Capítulo |