प्रकाशितवाक्य 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 ततो नागो योषिते क्रुद्ध्वा तद्वंशस्यावशिष्टलोकैरर्थतो य ईश्वरस्याज्ञाः पालयन्ति यीशोः साक्ष्यं धारयन्ति च तैः सह योद्धुं निर्गतवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 ততো নাগো যোষিতে ক্ৰুদ্ধ্ৱা তদ্ৱংশস্যাৱশিষ্টলোকৈৰৰ্থতো য ঈশ্ৱৰস্যাজ্ঞাঃ পালযন্তি যীশোঃ সাক্ষ্যং ধাৰযন্তি চ তৈঃ সহ যোদ্ধুং নিৰ্গতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 ততো নাগো যোষিতে ক্রুদ্ধ্ৱা তদ্ৱংশস্যাৱশিষ্টলোকৈরর্থতো য ঈশ্ৱরস্যাজ্ঞাঃ পালযন্তি যীশোঃ সাক্ষ্যং ধারযন্তি চ তৈঃ সহ যোদ্ধুং নির্গতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 တတော နာဂေါ ယောၐိတေ ကြုဒ္ဓွာ တဒွံၑသျာဝၑိၐ္ဋလောကဲရရ္ထတော ယ ဤၑွရသျာဇ္ဉား ပါလယန္တိ ယီၑေား သာက္ၐျံ ဓာရယန္တိ စ တဲး သဟ ယောဒ္ဓုံ နိရ္ဂတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|