प्रकाशितवाक्य 12:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 মেষৱৎসস্য ৰক্তেন স্ৱসাক্ষ্যৱচনেন চ| তে তু নিৰ্জিতৱন্তস্তং ন চ স্নেহম্ অকুৰ্ৱ্ৱত| প্ৰাণোষ্ৱপি স্ৱকীযেষু মৰণস্যৈৱ সঙ্কটে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 মেষৱৎসস্য রক্তেন স্ৱসাক্ষ্যৱচনেন চ| তে তু নির্জিতৱন্তস্তং ন চ স্নেহম্ অকুর্ৱ্ৱত| প্রাণোষ্ৱপি স্ৱকীযেষু মরণস্যৈৱ সঙ্কটে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 မေၐဝတ္သသျ ရက္တေန သွသာက္ၐျဝစနေန စ၊ တေ တု နိရ္ဇိတဝန္တသ္တံ န စ သ္နေဟမ် အကုရွွတ၊ ပြာဏောၐွပိ သွကီယေၐု မရဏသျဲဝ သင်္ကဋေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE| Ver Capítulo |
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|
yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|