Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 12:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 মেষৱৎসস্য ৰক্তেন স্ৱসাক্ষ্যৱচনেন চ| তে তু নিৰ্জিতৱন্তস্তং ন চ স্নেহম্ অকুৰ্ৱ্ৱত| প্ৰাণোষ্ৱপি স্ৱকীযেষু মৰণস্যৈৱ সঙ্কটে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 মেষৱৎসস্য রক্তেন স্ৱসাক্ষ্যৱচনেন চ| তে তু নির্জিতৱন্তস্তং ন চ স্নেহম্ অকুর্ৱ্ৱত| প্রাণোষ্ৱপি স্ৱকীযেষু মরণস্যৈৱ সঙ্কটে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 မေၐဝတ္သသျ ရက္တေန သွသာက္ၐျဝစနေန စ၊ တေ တု နိရ္ဇိတဝန္တသ္တံ န စ သ္နေဟမ် အကုရွွတ၊ ပြာဏောၐွပိ သွကီယေၐု မရဏသျဲဝ သင်္ကဋေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|

Ver Capítulo Copiar




प्रकाशितवाक्य 12:11
33 Referencias Cruzadas  

ya.h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa.naa"sca, etebhya.h sarvvebhyo mayyadhika.m prema na karoti, sa mama "si.syo bhavitu.m na "sak.syati|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


ii"svara"sca dhanyo bhavatu yata.h so.asmaaka.m prabhunaa yii"sukhrii.s.tenaasmaan jayayuktaan vidhaapayati|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


yii"surii"svarasya putra iti yo vi"svasiti ta.m vinaa ko.apara.h sa.msaara.m jayati?


sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


yo jano jayati "se.saparyyanta.m mama kriyaa.h paalayati ca tasmaa aham anyajaatiiyaanaam aadhipatya.m daasyaami;


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


yo jano jayati sa "subhraparicchada.m paridhaapayi.syante, aha nca jiivanagranthaat tasya naama naantardhaapayi.syaami kintu matpitu.h saak.saat tasya duutaanaa.m saak.saacca tasya naama sviikari.syaami|


anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos