प्रकाशितवाक्य 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ততঃ পৰং স্ৱৰ্গে উচ্চৈ ৰ্ভাষমাণো ৰৱো ঽযং মযাশ্ৰাৱি, ত্ৰাণং শক্তিশ্চ ৰাজৎৱমধুনৈৱেশ্ৱৰস্য নঃ| তথা তেনাভিষিক্তস্য ত্ৰাতুঃ পৰাক্ৰমো ঽভৱৎং|| যতো নিপাতিতো ঽস্মাকং ভ্ৰাতৃণাং সো ঽভিযোজকঃ| যেনেশ্ৱৰস্য নঃ সাক্ষাৎ তে ঽদূষ্যন্ত দিৱানিশং|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ততঃ পরং স্ৱর্গে উচ্চৈ র্ভাষমাণো রৱো ঽযং মযাশ্রাৱি, ত্রাণং শক্তিশ্চ রাজৎৱমধুনৈৱেশ্ৱরস্য নঃ| তথা তেনাভিষিক্তস্য ত্রাতুঃ পরাক্রমো ঽভৱৎং|| যতো নিপাতিতো ঽস্মাকং ভ্রাতৃণাং সো ঽভিযোজকঃ| যেনেশ্ৱরস্য নঃ সাক্ষাৎ তে ঽদূষ্যন্ত দিৱানিশং|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တတး ပရံ သွရ္ဂေ ဥစ္စဲ ရ္ဘာၐမာဏော ရဝေါ 'ယံ မယာၑြာဝိ, တြာဏံ ၑက္တိၑ္စ ရာဇတွမဓုနဲဝေၑွရသျ နး၊ တထာ တေနာဘိၐိက္တသျ တြာတုး ပရာကြမော 'ဘဝတ္ံ။ ယတော နိပါတိတော 'သ္မာကံ ဘြာတၖဏာံ သော 'ဘိယောဇကး၊ ယေနေၑွရသျ နး သာက္ၐာတ် တေ 'ဒူၐျန္တ ဒိဝါနိၑံ။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM|| Ver Capítulo |