प्रकाशितवाक्य 11:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 অনন্তৰম্ ঈশ্ৱৰস্য স্ৱৰ্গস্থমন্দিৰস্য দ্ৱাৰং মুক্তং তন্মন্দিৰমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো ৰৱাঃ স্তনিতানি ভূমিকম্পো গুৰুতৰশিলাৱৃষ্টিশ্চৈতানি সমভৱন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 অনন্তরম্ ঈশ্ৱরস্য স্ৱর্গস্থমন্দিরস্য দ্ৱারং মুক্তং তন্মন্দিরমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো রৱাঃ স্তনিতানি ভূমিকম্পো গুরুতরশিলাৱৃষ্টিশ্চৈতানি সমভৱন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 အနန္တရမ် ဤၑွရသျ သွရ္ဂသ္ထမန္ဒိရသျ ဒွါရံ မုက္တံ တန္မန္ဒိရမဓျေ စ နိယမမဉ္ဇူၐာ ဒၖၑျာဘဝတ်, တေန တဍိတော ရဝါး သ္တနိတာနိ ဘူမိကမ္ပော ဂုရုတရၑိလာဝၖၐ္ဋိၑ္စဲတာနိ သမဘဝန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan| Ver Capítulo |