प्रकाशितवाक्य 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 he bhuuta varttamaanaapi bhavi.sya.m"sca pare"svara| he sarvva"saktiman svaamin vaya.m te kurmmahe stava.m| yat tvayaa kriyate raajya.m g.rhiitvaa te mahaabala.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 हे भूत वर्त्तमानापि भविष्यंश्च परेश्वर। हे सर्व्वशक्तिमन् स्वामिन् वयं ते कुर्म्महे स्तवं। यत् त्वया क्रियते राज्यं गृहीत्वा ते महाबलं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 হে ভূত ৱৰ্ত্তমানাপি ভৱিষ্যংশ্চ পৰেশ্ৱৰ| হে সৰ্ৱ্ৱশক্তিমন্ স্ৱামিন্ ৱযং তে কুৰ্ম্মহে স্তৱং| যৎ ৎৱযা ক্ৰিযতে ৰাজ্যং গৃহীৎৱা তে মহাবলং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 হে ভূত ৱর্ত্তমানাপি ভৱিষ্যংশ্চ পরেশ্ৱর| হে সর্ৱ্ৱশক্তিমন্ স্ৱামিন্ ৱযং তে কুর্ম্মহে স্তৱং| যৎ ৎৱযা ক্রিযতে রাজ্যং গৃহীৎৱা তে মহাবলং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ဟေ ဘူတ ဝရ္တ္တမာနာပိ ဘဝိၐျံၑ္စ ပရေၑွရ၊ ဟေ သရွွၑက္တိမန် သွာမိန် ဝယံ တေ ကုရ္မ္မဟေ သ္တဝံ၊ ယတ် တွယာ ကြိယတေ ရာဇျံ ဂၖဟီတွာ တေ မဟာဗလံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 hE bhUta varttamAnApi bhaviSyaMzca parEzvara| hE sarvvazaktiman svAmin vayaM tE kurmmahE stavaM| yat tvayA kriyatE rAjyaM gRhItvA tE mahAbalaM| Ver Capítulo |
tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|