प्रकाशितवाक्य 11:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 aparam ii"svarasyaantike svakiiyasi.mhaasane.suupavi.s.taa"scaturvi.m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara.m pra.namyaavadan, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्यङ्भूखा भूत्वेश्वरं प्रणम्यावदन्, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 অপৰম্ ঈশ্ৱৰস্যান্তিকে স্ৱকীযসিংহাসনেষূপৱিষ্টাশ্চতুৰ্ৱিংশতিপ্ৰাচীনা ভুৱি ন্যঙ্ভূখা ভূৎৱেশ্ৱৰং প্ৰণম্যাৱদন্, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 অপরম্ ঈশ্ৱরস্যান্তিকে স্ৱকীযসিংহাসনেষূপৱিষ্টাশ্চতুর্ৱিংশতিপ্রাচীনা ভুৱি ন্যঙ্ভূখা ভূৎৱেশ্ৱরং প্রণম্যাৱদন্, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 အပရမ် ဤၑွရသျာန္တိကေ သွကီယသိံဟာသနေၐူပဝိၐ္ဋာၑ္စတုရွိံၑတိပြာစီနာ ဘုဝိ နျင်္ဘူခါ ဘူတွေၑွရံ ပြဏမျာဝဒန်, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script16 aparam IzvarasyAntikE svakIyasiMhAsanESUpaviSTAzcaturviMzatiprAcInA bhuvi nyagbhUkhA bhUtvEzvaraM praNamyAvadan, Ver Capítulo |