प्रकाशितवाक्य 11:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 অনন্তৰং সপ্তদূতেন তূৰ্য্যাং ৱাদিতাযাং স্ৱৰ্গ উচ্চৈঃ স্ৱৰৈৰ্ৱাগিযং কীৰ্ত্তিতা, ৰাজৎৱং জগতো যদ্যদ্ ৰাজ্যং তদধুনাভৱৎ| অস্মৎপ্ৰভোস্তদীযাভিষিক্তস্য তাৰকস্য চ| তেন চানন্তকালীযং ৰাজৎৱং প্ৰকৰিষ্যতে|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 অনন্তরং সপ্তদূতেন তূর্য্যাং ৱাদিতাযাং স্ৱর্গ উচ্চৈঃ স্ৱরৈর্ৱাগিযং কীর্ত্তিতা, রাজৎৱং জগতো যদ্যদ্ রাজ্যং তদধুনাভৱৎ| অস্মৎপ্রভোস্তদীযাভিষিক্তস্য তারকস্য চ| তেন চানন্তকালীযং রাজৎৱং প্রকরিষ্যতে|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 အနန္တရံ သပ္တဒူတေန တူရျျာံ ဝါဒိတာယာံ သွရ္ဂ ဥစ္စဲး သွရဲရွာဂိယံ ကီရ္တ္တိတာ, ရာဇတွံ ဇဂတော ယဒျဒ် ရာဇျံ တဒဓုနာဘဝတ်၊ အသ္မတ္ပြဘောသ္တဒီယာဘိၐိက္တသျ တာရကသျ စ၊ တေန စာနန္တကာလီယံ ရာဇတွံ ပြကရိၐျတေ။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE|| Ver Capítulo |
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|