प्रकाशितवाक्य 11:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 p.rthiviinivaasina"sca tayo rhetoraanandi.syanti sukhabhoga.m kurvvanta.h paraspara.m daanaani pre.sayi.syanti ca yatastaabhyaa.m bhavi.syadvaadibhyaa.m p.rthiviinivaasino yaatanaa.m praaptaa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 পৃথিৱীনিৱাসিনশ্চ তযো ৰ্হেতোৰানন্দিষ্যন্তি সুখভোগং কুৰ্ৱ্ৱন্তঃ পৰস্পৰং দানানি প্ৰেষযিষ্যন্তি চ যতস্তাভ্যাং ভৱিষ্যদ্ৱাদিভ্যাং পৃথিৱীনিৱাসিনো যাতনাং প্ৰাপ্তাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 পৃথিৱীনিৱাসিনশ্চ তযো র্হেতোরানন্দিষ্যন্তি সুখভোগং কুর্ৱ্ৱন্তঃ পরস্পরং দানানি প্রেষযিষ্যন্তি চ যতস্তাভ্যাং ভৱিষ্যদ্ৱাদিভ্যাং পৃথিৱীনিৱাসিনো যাতনাং প্রাপ্তাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ပၖထိဝီနိဝါသိနၑ္စ တယော ရှေတောရာနန္ဒိၐျန္တိ သုခဘောဂံ ကုရွွန္တး ပရသ္ပရံ ဒါနာနိ ပြေၐယိၐျန္တိ စ ယတသ္တာဘျာံ ဘဝိၐျဒွါဒိဘျာံ ပၖထိဝီနိဝါသိနော ယာတနာံ ပြာပ္တား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaM kurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH| Ver Capítulo |