प्रकाशितवाक्य 10:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaa.syaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na.m k.sudragrantha.m g.rhaa.na, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाष्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्णं क्षुद्रग्रन्थं गृहाण, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 অপৰং স্ৱৰ্গাদ্ যস্য ৰৱো মযাশ্ৰাৱি স পুন ৰ্মাং সম্ভাষ্যাৱদৎ ৎৱং গৎৱা সমুদ্ৰমেদিন্যোস্তিষ্ঠতো দূতস্য কৰাৎ তং ৱিস্তীৰ্ণং ক্ষুদ্ৰগ্ৰন্থং গৃহাণ, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 অপরং স্ৱর্গাদ্ যস্য রৱো মযাশ্রাৱি স পুন র্মাং সম্ভাষ্যাৱদৎ ৎৱং গৎৱা সমুদ্রমেদিন্যোস্তিষ্ঠতো দূতস্য করাৎ তং ৱিস্তীর্ণং ক্ষুদ্রগ্রন্থং গৃহাণ, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 အပရံ သွရ္ဂာဒ် ယသျ ရဝေါ မယာၑြာဝိ သ ပုန ရ္မာံ သမ္ဘာၐျာဝဒတ် တွံ ဂတွာ သမုဒြမေဒိနျောသ္တိၐ္ဌတော ဒူတသျ ကရာတ် တံ ဝိသ္တီရ္ဏံ က္ၐုဒြဂြန္ထံ ဂၖဟာဏ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhASyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNaM kSudragranthaM gRhANa, Ver Capítulo |