प्रकाशितवाक्य 10:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 kintu tuurii.m vaadi.syata.h saptamaduutasya tuuriivaadanasamaya ii"svarasya guptaa mantra.naa tasya daasaan bhavi.syadvaadina.h prati tena susa.mvaade yathaa prakaa"sitaa tathaiva siddhaa bhavi.syati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 কিন্তু তূৰীং ৱাদিষ্যতঃ সপ্তমদূতস্য তূৰীৱাদনসময ঈশ্ৱৰস্য গুপ্তা মন্ত্ৰণা তস্য দাসান্ ভৱিষ্যদ্ৱাদিনঃ প্ৰতি তেন সুসংৱাদে যথা প্ৰকাশিতা তথৈৱ সিদ্ধা ভৱিষ্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 কিন্তু তূরীং ৱাদিষ্যতঃ সপ্তমদূতস্য তূরীৱাদনসময ঈশ্ৱরস্য গুপ্তা মন্ত্রণা তস্য দাসান্ ভৱিষ্যদ্ৱাদিনঃ প্রতি তেন সুসংৱাদে যথা প্রকাশিতা তথৈৱ সিদ্ধা ভৱিষ্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ကိန္တု တူရီံ ဝါဒိၐျတး သပ္တမဒူတသျ တူရီဝါဒနသမယ ဤၑွရသျ ဂုပ္တာ မန္တြဏာ တသျ ဒါသာန် ဘဝိၐျဒွါဒိနး ပြတိ တေန သုသံဝါဒေ ယထာ ပြကာၑိတာ တထဲဝ သိဒ္ဓါ ဘဝိၐျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati| Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;