Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 10:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaavyaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na k.sudragrantha.m g.rhaa.na, tena mayaa duutasamiipa.m gatvaa kathita.m grantho .asau diiyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং স্ৱৰ্গাদ্ যস্য ৰৱো মযাশ্ৰাৱি স পুন ৰ্মাং সম্ভাৱ্যাৱদৎ ৎৱং গৎৱা সমুদ্ৰমেদিন্যোস্তিষ্ঠতো দূতস্য কৰাৎ তং ৱিস্তীৰ্ণ ক্ষুদ্ৰগ্ৰন্থং গৃহাণ, তেন মযা দূতসমীপং গৎৱা কথিতং গ্ৰন্থো ঽসৌ দীযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং স্ৱর্গাদ্ যস্য রৱো মযাশ্রাৱি স পুন র্মাং সম্ভাৱ্যাৱদৎ ৎৱং গৎৱা সমুদ্রমেদিন্যোস্তিষ্ঠতো দূতস্য করাৎ তং ৱিস্তীর্ণ ক্ষুদ্রগ্রন্থং গৃহাণ, তেন মযা দূতসমীপং গৎৱা কথিতং গ্রন্থো ঽসৌ দীযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သွရ္ဂာဒ် ယသျ ရဝေါ မယာၑြာဝိ သ ပုန ရ္မာံ သမ္ဘာဝျာဝဒတ် တွံ ဂတွာ သမုဒြမေဒိနျောသ္တိၐ္ဌတော ဒူတသျ ကရာတ် တံ ဝိသ္တီရ္ဏ က္ၐုဒြဂြန္ထံ ဂၖဟာဏ, တေန မယာ ဒူတသမီပံ ဂတွာ ကထိတံ ဂြန္ထော 'သော် ဒီယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNa kSudragranthaM gRhANa, tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|

Ver Capítulo Copiar




प्रकाशितवाक्य 10:6
14 Referencias Cruzadas  

aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


tata.h para.m saptamo duuta.h svaka.mse yadyad avidyata tat sarvvam aakaa"se .asraavayat tena svargiiyamandiramadhyasthasi.mhaasanaat mahaaravo .aya.m nirgata.h samaaptirabhavaditi|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


he prabho ii"svaraasmaaka.m prabhaava.m gaurava.m bala.m| tvamevaarhasi sampraaptu.m yat sarvva.m sas.rje tvayaa| tavaabhilaa.sata"scaiva sarvva.m sambhuuya nirmmame||


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos