Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 10:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 apara.m samudramedinyosti.s.than yo duuto mayaa d.r.s.ta.h sa gagana.m prati svadak.si.nakaramutthaapya

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं समुद्रमेदिन्योस्तिष्ठन् यो दूतो मया दृष्टः स गगनं प्रति स्वदक्षिणकरमुत्थाप्य

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং সমুদ্ৰমেদিন্যোস্তিষ্ঠন্ যো দূতো মযা দৃষ্টঃ স গগনং প্ৰতি স্ৱদক্ষিণকৰমুত্থাপ্য

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং সমুদ্রমেদিন্যোস্তিষ্ঠন্ যো দূতো মযা দৃষ্টঃ স গগনং প্রতি স্ৱদক্ষিণকরমুত্থাপ্য

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ သမုဒြမေဒိနျောသ္တိၐ္ဌန် ယော ဒူတော မယာ ဒၖၐ္ဋး သ ဂဂနံ ပြတိ သွဒက္ၐိဏကရမုတ္ထာပျ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM samudramEdinyOstiSThan yO dUtO mayA dRSTaH sa gaganaM prati svadakSiNakaramutthApya

Ver Capítulo Copiar




प्रकाशितवाक्य 10:5
29 Referencias Cruzadas  

he mahecchaa.h kuta etaad.r"sa.m karmma kurutha? aavaamapi yu.smaad.r"sau sukhadu.hkhabhoginau manu.syau, yuyam etaa.h sarvvaa v.rthaakalpanaa.h parityajya yathaa gaga.navasundharaajalanidhiinaa.m tanmadhyasthaanaa.m sarvve.saa nca sra.s.taaramamaram ii"svara.m prati paraavarttadhve tadartham aavaa.m yu.smaaka.m sannidhau susa.mvaada.m pracaarayaava.h|


yata.h paryya.tanakaale yu.smaaka.m puujaniiyaani pa"syan ‘avij naate"svaraaya` etallipiyuktaa.m yaj navediimekaa.m d.r.s.tavaan; ato na viditvaa ya.m puujayadhve tasyaiva tatva.m yu.smaan prati pracaarayaami|


phalatastasyaananta"saktii"svaratvaadiinyad.r"syaanyapi s.r.s.tikaalam aarabhya karmmasu prakaa"samaanaani d.r"syante tasmaat te.saa.m do.saprak.saalanasya panthaa naasti|


ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre.s.thasya kasyaapyaparasya naamnaa "sapatha.m karttu.m naa"saknot, ato heto.h svanaamnaa "sapatha.m k.rtvaa tenokta.m yathaa,


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


sa svakare.na vistiir.nameka.m k.suudragrantha.m dhaarayati, dak.si.nacara.nena samudre vaamacara.nena ca sthale ti.s.thati|


sa uccai.hsvare.neda.m gadati yuuyamii"svaraad bibhiita tasya stava.m kuruta ca yatastadiiyavicaarasya da.n.da upaati.s.that tasmaad aakaa"sama.n.dalasya p.rthivyaa.h samudrasya toyaprasrava.naanaa nca sra.s.taa yu.smaabhi.h pra.namyataa.m|


tata.h para.m saptamo duuta.h svaka.mse yadyad avidyata tat sarvvam aakaa"se .asraavayat tena svargiiyamandiramadhyasthasi.mhaasanaat mahaaravo .aya.m nirgata.h samaaptirabhavaditi|


he prabho ii"svaraasmaaka.m prabhaava.m gaurava.m bala.m| tvamevaarhasi sampraaptu.m yat sarvva.m sas.rje tvayaa| tavaabhilaa.sata"scaiva sarvva.m sambhuuya nirmmame||


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos