प्रकाशितवाक्य 10:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 sa svakare.na vistiir.nameka.m k.suudragrantha.m dhaarayati, dak.si.nacara.nena samudre vaamacara.nena ca sthale ti.s.thati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 स स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 স স্ৱকৰেণ ৱিস্তীৰ্ণমেকং ক্ষূদ্ৰগ্ৰন্থং ধাৰযতি, দক্ষিণচৰণেন সমুদ্ৰে ৱামচৰণেন চ স্থলে তিষ্ঠতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 স স্ৱকরেণ ৱিস্তীর্ণমেকং ক্ষূদ্রগ্রন্থং ধারযতি, দক্ষিণচরণেন সমুদ্রে ৱামচরণেন চ স্থলে তিষ্ঠতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 သ သွကရေဏ ဝိသ္တီရ္ဏမေကံ က္ၐူဒြဂြန္ထံ ဓာရယတိ, ဒက္ၐိဏစရဏေန သမုဒြေ ဝါမစရဏေန စ သ္ထလေ တိၐ္ဌတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 sa svakarENa vistIrNamEkaM kSUdragranthaM dhArayati, dakSiNacaraNEna samudrE vAmacaraNEna ca sthalE tiSThati| Ver Capítulo |