Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যঃ সৰ্ৱ্ৱশক্তিমান্ প্ৰভুঃ পৰমেশ্ৱৰঃ স গদতি, অহমেৱ কঃ ক্ষশ্চাৰ্থত আদিৰন্তশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱর্ত্তমানো ভূতো ভৱিষ্যংশ্চ যঃ সর্ৱ্ৱশক্তিমান্ প্রভুঃ পরমেশ্ৱরঃ স গদতি, অহমেৱ কঃ ক্ষশ্চার্থত আদিরন্তশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယး သရွွၑက္တိမာန် ပြဘုး ပရမေၑွရး သ ဂဒတိ, အဟမေဝ ကး က္ၐၑ္စာရ္ထတ အာဒိရန္တၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:8
29 Referencias Cruzadas  

yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


he bhuuta varttamaanaapi bhavi.sya.m"sca pare"svara| he sarvva"saktiman svaamin vaya.m te kurmmahe stava.m| yat tvayaa kriyate raajya.m g.rhiitvaa te mahaabala.m|


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|


anantara.m vediito bhaa.samaa.nasya kasyacid aya.m ravo mayaa "sruta.h, he para"svara satya.m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa.h||


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


tasyaa antara ekamapi mandira.m mayaa na d.r.s.ta.m sata.h sarvva"saktimaan prabhu.h parame"svaro me.sa"saavaka"sca svaya.m tasya mandira.m|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


aha.m ka.h k.sa"sca prathama.h "se.sa"scaadiranta"sca|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos