Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহম্ অমৰস্তথাপি মৃতৱান্ কিন্তু পশ্যাহম্ অনন্তকালং যাৱৎ জীৱামি| আমেন্| মৃত্যোঃ পৰলোকস্য চ কুঞ্জিকা মম হস্তগতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহম্ অমরস্তথাপি মৃতৱান্ কিন্তু পশ্যাহম্ অনন্তকালং যাৱৎ জীৱামি| আমেন্| মৃত্যোঃ পরলোকস্য চ কুঞ্জিকা মম হস্তগতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟမ် အမရသ္တထာပိ မၖတဝါန် ကိန္တု ပၑျာဟမ် အနန္တကာလံ ယာဝတ် ဇီဝါမိ၊ အာမေန်၊ မၖတျေား ပရလောကသျ စ ကုဉ္ဇိကာ မမ ဟသ္တဂတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:18
32 Referencias Cruzadas  

apara nca bata kapharnaahuum, tva.m svarga.m yaavadunnatosi, kintu narake nik.sepsyase, yasmaat tvayi yaanyaa"scaryyaa.ni karmma.nyakaari.sata, yadi taani sidomnagara akaari.syanta, tarhi tadadya yaavadasthaasyat|


aha.m tubhya.m svargiiyaraajyasya ku njikaa.m daasyaami, tena yat ki ncana tva.m p.rthivyaa.m bha.mtsyasi tatsvarge bha.mtsyate, yacca ki ncana mahyaa.m mok.syasi tat svarge mok.syate|


tasmaattaa.h "sa"nkaayuktaa bhuumaavadhomukhyasyasthu.h| tadaa tau taa uucatu rm.rtaanaa.m madhye jiivanta.m kuto m.rgayatha?


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|


yata.h "sma"saanaad utthaapita.h khrii.s.to puna rna mriyata iti vaya.m jaaniima.h| tasmin kopyadhikaaro m.rtyo rnaasti|


yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


yasya niruupa.na.m "sariirasambandhiiyavidhiyuktayaa vyavasthaayaa na bhavati kintvak.sayajiivanayuktayaa "saktyaa bhavati|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaavyaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na k.sudragrantha.m g.rhaa.na, tena mayaa duutasamiipa.m gatvaa kathita.m grantho .asau diiyataa.m|


apara.m catur.naa.m praa.ninaam ekastebhya.h saptaduutebhya.h saptasuvar.naka.msaan adadaat|


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


tadaanii.m samudre.na svaantarasthaa m.rtajanaa.h samarpitaa.h, m.rtyuparalokaabhyaamapi svaantarasthaa m.rtajanaa.h sarmipataa.h, te.saa ncaikaikasya svakriyaanuyaayii vicaara.h k.rta.h|


apara.m m.rtyuparalokau vahnihrade nik.siptau, e.sa eva dvitiiyo m.rtyu.h|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


tata.h paa.n.duravar.na eko .a"svo mayaa d.r.s.ta.h, tadaarohi.no naama m.rtyuriti paraloka"sca tam anucarati kha"ngena durbhik.se.na mahaamaaryyaa vanyapa"subhi"sca lokaanaa.m badhaaya p.rthivyaa"scaturthaa.m"sasyaadhipatya.m tasmaa adaayi|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos