Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যৎ প্ৰকাশিতং ৱাক্যম্ ঈশ্ৱৰঃ স্ৱদাসানাং নিকটং শীঘ্ৰমুপস্থাস্যন্তীনাং ঘটনানাং দৰ্শনাৰ্থং যীশুখ্ৰীষ্টে সমৰ্পিতৱান্ তৎ স স্ৱীযদূতং প্ৰেষ্য নিজসেৱকং যোহনং জ্ঞাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যৎ প্রকাশিতং ৱাক্যম্ ঈশ্ৱরঃ স্ৱদাসানাং নিকটং শীঘ্রমুপস্থাস্যন্তীনাং ঘটনানাং দর্শনার্থং যীশুখ্রীষ্টে সমর্পিতৱান্ তৎ স স্ৱীযদূতং প্রেষ্য নিজসেৱকং যোহনং জ্ঞাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယတ် ပြကာၑိတံ ဝါကျမ် ဤၑွရး သွဒါသာနာံ နိကဋံ ၑီဃြမုပသ္ထာသျန္တီနာံ ဃဋနာနာံ ဒရ္ၑနာရ္ထံ ယီၑုခြီၐ္ဋေ သမရ္ပိတဝါန် တတ် သ သွီယဒူတံ ပြေၐျ နိဇသေဝကံ ယောဟနံ ဇ္ဉာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:1
30 Referencias Cruzadas  

yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


adyaarabhya yu.smaan daasaan na vadi.syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu.h samiipe yadyad a"s.r.nava.m tat sarvva.m yuu.smaan aj naapayam tatkaara.naad yu.smaan mitraa.ni proktavaan|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


sa yadapa"syada"s.r.nocca tasminneva saak.sya.m dadaati tathaapi praaya"sa.h ka"scit tasya saak.sya.m na g.rhlaati;


yu.smaasu mayaa bahuvaakya.m vakttavya.m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha.m "srutavaan tadeva jagate kathayaami|


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


aha.m kasmaaccit manu.syaat ta.m na g.rhiitavaan na vaa "sik.sitavaan kevala.m yii"so.h khrii.s.tasya prakaa"sanaadeva|


arthata.h puurvva.m mayaa sa.mk.sepe.na yathaa likhita.m tathaaha.m prakaa"sitavaakyene"svarasya niguu.dha.m bhaava.m j naapito.abhava.m|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


ato yad bhavati yacceta.h para.m bhavi.syati tvayaa d.r.s.ta.m tat sarvva.m likhyataa.m|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


tadanantara.m te.saa.m saptaka.msadhaari.naa.m saptaduutaanaam eka aagatya maa.m sambhaa.syaavadat, atraagaccha, medinyaa narapatayo yayaa ve"syayaa saarddha.m vyabhicaarakarmma k.rtavanta.h,


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


apara.m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d.r.s.taa, saa varaaya vibhuu.sitaa kanyeva susajjitaasiit|


anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


yohanaham etaani "srutavaan d.r.s.tavaa.m"scaasmi "srutvaa d.r.s.tvaa ca taddar"sakaduutasya pra.naamaartha.m taccara.nayorantike .apata.m|


tata.h sa maam avadat saavadhaano bhava maiva.m k.rru, tvayaa tava bhraat.rbhi rbhavi.syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso .aha.m| tvam ii"svara.m pra.nama|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


sa upaagatya tasya si.mhaasanopavi.s.tajanasya dak.si.nakaraat tat patra.m g.rhiitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos