Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yuuya.m maa.m d.r.s.tvaa "srutvaa ca yadyat "sik.sitavanto g.rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu.smaabhi.h saarddha.m sthaasyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যূযং মাং দৃষ্ট্ৱা শ্ৰুৎৱা চ যদ্যৎ শিক্ষিতৱন্তো গৃহীতৱন্তশ্চ তদেৱাচৰত তস্মাৎ শান্তিদাযক ঈশ্ৱৰো যুষ্মাভিঃ সাৰ্দ্ধং স্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যূযং মাং দৃষ্ট্ৱা শ্রুৎৱা চ যদ্যৎ শিক্ষিতৱন্তো গৃহীতৱন্তশ্চ তদেৱাচরত তস্মাৎ শান্তিদাযক ঈশ্ৱরো যুষ্মাভিঃ সার্দ্ধং স্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယူယံ မာံ ဒၖၐ္ဋွာ ၑြုတွာ စ ယဒျတ် ၑိက္ၐိတဝန္တော ဂၖဟီတဝန္တၑ္စ တဒေဝါစရတ တသ္မာတ် ၑာန္တိဒါယက ဤၑွရော ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantO gRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarO yuSmAbhiH sArddhaM sthAsyati|

Ver Capítulo Copiar




फिलिप्पियों 4:9
36 Referencias Cruzadas  

iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


sa pratyuvaaca; ye janaa ii"svarasya kathaa.m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca|


imaa.m kathaa.m viditvaa yadi tadanusaarata.h karmmaa.ni kurutha tarhi yuuya.m dhanyaa bhavi.syatha|


aha.m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa.ni|


tatastasya maataa daasaanavocad aya.m yad vadati tadeva kuruta|


tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate|


"saantidaayaka ii"svaro yu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat| iti|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


tasmaad bhojana.m paanam anyadvaa karmma kurvvadbhi ryu.smaabhi.h sarvvameve"svarasya mahimna.h prakaa"saartha.m kriyataa.m|


yata ii"svara.h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa.m sarvvasamiti.su prakaa"sate|


ato yu.smaan vinaye.aha.m yuuya.m madanugaamino bhavata|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


he bhraatara.h, yuuya.m mamaanugaamino bhavata vaya nca yaad.rgaacara.nasya nidar"sanasvaruupaa bhavaamastaad.rgaacaari.no lokaan aalokayadhva.m|


tathaa k.rta ii"svariiyaa yaa "saanti.h sarvvaa.m buddhim ati"sete saa yu.smaaka.m cittaani manaa.msi ca khrii.s.te yii"sau rak.si.syati|


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


he bhraatara.h, khrii.s.taa"sritavatya ii"svarasya yaa.h samityo yihuudaade"se santi yuuya.m taasaam anukaari.no.abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du.hkham alabhadhva.m|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari.syatha ceti vi"svaaso yu.smaanadhi prabhunaasmaaka.m jaayate|


prabhu ryii"su.h khrii.s.tastavaatmanaa saha bhuuyaat| yu.smaasvanugraho bhuuyaat| aamen|


apara nca yuuya.m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari.no bhavata|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos