Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযং কিমপি ন চিন্তযত কিন্তু ধন্যৱাদযুক্তাভ্যাং প্ৰাৰ্থনাযাঞ্চাভ্যাং সৰ্ৱ্ৱৱিষযে স্ৱপ্ৰাৰ্থনীযম্ ঈশ্ৱৰায নিৱেদযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযং কিমপি ন চিন্তযত কিন্তু ধন্যৱাদযুক্তাভ্যাং প্রার্থনাযাঞ্চাভ্যাং সর্ৱ্ৱৱিষযে স্ৱপ্রার্থনীযম্ ঈশ্ৱরায নিৱেদযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယံ ကိမပိ န စိန္တယတ ကိန္တု ဓနျဝါဒယုက္တာဘျာံ ပြာရ္ထနာယာဉ္စာဘျာံ သရွွဝိၐယေ သွပြာရ္ထနီယမ် ဤၑွရာယ နိဝေဒယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|

Ver Capítulo Copiar




फिलिप्पियों 4:6
45 Referencias Cruzadas  

kintvittha.m samarpitaa yuuya.m katha.m kimuttara.m vak.syatha tatra maa cintayata, yatastadaa yu.smaabhi ryad vaktavya.m tat tadda.n.de yu.smanmana.h su samupasthaasyati|


apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


"sva.h k.rte maa cintayata, "svaeva svaya.m svamuddi"sya cintayi.syati; adyatanii yaa cintaa saadyak.rte pracurataraa|


yuuya.m te.saamiva maa kuruta, yasmaat yu.smaaka.m yad yat prayojana.m yaacanaata.h praageva yu.smaaka.m pitaa tat jaanaati|


tato yii"su.h pratyuvaaca he marthe he marthe, tva.m naanaakaaryye.su cintitavatii vyagraa caasi,


atha sa "si.syebhya.h kathayaamaasa, yu.smaanaha.m vadaami, ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? ityuktvaa jiivanasya "sariirasya caartha.m cintaa.m maa kaar.s.ta|


ataeva ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? etadartha.m maa ce.s.tadhva.m maa sa.mdigdhva nca|


apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?


daasa.h san tva.m kimaahuuto.asi? tanmaa cintaya, tathaaca yadi svatantro bhavitu.m "saknuyaastarhi tadeva v.r.nu|


kintu yuuya.m yanni"scintaa bhaveteti mama vaa nchaa| ak.rtavivaaho jano yathaa prabhu.m parito.sayet tathaa prabhu.m cintayati,


etadarthamasmatk.rte praarthanayaa vaya.m yu.smaabhirupakarttavyaastathaa k.rte bahubhi ryaacito yo.anugraho.asmaasu vartti.syate tatk.rte bahubhirii"svarasya dhanyavaado.api kaari.syate|


sarvvadaa sarvvavi.saye.asmatprabho yii"so.h khrii.s.tasya naamnaa taatam ii"svara.m dhanya.m vadata|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


yuuya.m praarthanaayaa.m nitya.m pravarttadhva.m dhanyavaada.m kurvvantastatra prabuddhaasti.s.thata ca|


mama prathama aade"so.aya.m, praarthanaavinayanivedanadhanyavaadaa.h karttavyaa.h,


apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yuuya.m sarvvacintaa.m tasmin nik.sipata yata.h sa yu.smaan prati cintayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos