फिलिप्पियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 যতো হেতোৰহং যৎ খ্ৰীষ্টং লভেয ৱ্যৱস্থাতো জাতং স্ৱকীযপুণ্যঞ্চ ন ধাৰযন্ কিন্তু খ্ৰীষ্টে ৱিশ্ৱসনাৎ লভ্যং যৎ পুণ্যম্ ঈশ্ৱৰেণ ৱিশ্ৱাসং দৃষ্ট্ৱা দীযতে তদেৱ ধাৰযন্ যৎ খ্ৰীষ্টে ৱিদ্যেয তদৰ্থং তস্যানুৰোধাৎ সৰ্ৱ্ৱেষাং ক্ষতিং স্ৱীকৃত্য তানি সৰ্ৱ্ৱাণ্যৱকৰানিৱ মন্যে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 যতো হেতোরহং যৎ খ্রীষ্টং লভেয ৱ্যৱস্থাতো জাতং স্ৱকীযপুণ্যঞ্চ ন ধারযন্ কিন্তু খ্রীষ্টে ৱিশ্ৱসনাৎ লভ্যং যৎ পুণ্যম্ ঈশ্ৱরেণ ৱিশ্ৱাসং দৃষ্ট্ৱা দীযতে তদেৱ ধারযন্ যৎ খ্রীষ্টে ৱিদ্যেয তদর্থং তস্যানুরোধাৎ সর্ৱ্ৱেষাং ক্ষতিং স্ৱীকৃত্য তানি সর্ৱ্ৱাণ্যৱকরানিৱ মন্যে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ယတော ဟေတောရဟံ ယတ် ခြီၐ္ဋံ လဘေယ ဝျဝသ္ထာတော ဇာတံ သွကီယပုဏျဉ္စ န ဓာရယန် ကိန္တု ခြီၐ္ဋေ ဝိၑွသနာတ် လဘျံ ယတ် ပုဏျမ် ဤၑွရေဏ ဝိၑွာသံ ဒၖၐ္ဋွာ ဒီယတေ တဒေဝ ဓာရယန် ယတ် ခြီၐ္ဋေ ဝိဒျေယ တဒရ္ထံ တသျာနုရောဓာတ် သရွွေၐာံ က္ၐတိံ သွီကၖတျ တာနိ သရွွာဏျဝကရာနိဝ မနျေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE| Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|