Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 mayaa tat sarvvam adhunaa praapi siddhataa vaalambhi tannahi kintu yadartham aha.m khrii.s.tena dhaaritastad dhaarayitu.m dhaavaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 मया तत् सर्व्वम् अधुना प्रापि सिद्धता वालम्भि तन्नहि किन्तु यदर्थम् अहं ख्रीष्टेन धारितस्तद् धारयितुं धावामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মযা তৎ সৰ্ৱ্ৱম্ অধুনা প্ৰাপি সিদ্ধতা ৱালম্ভি তন্নহি কিন্তু যদৰ্থম্ অহং খ্ৰীষ্টেন ধাৰিতস্তদ্ ধাৰযিতুং ধাৱামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মযা তৎ সর্ৱ্ৱম্ অধুনা প্রাপি সিদ্ধতা ৱালম্ভি তন্নহি কিন্তু যদর্থম্ অহং খ্রীষ্টেন ধারিতস্তদ্ ধারযিতুং ধাৱামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မယာ တတ် သရွွမ် အဓုနာ ပြာပိ သိဒ္ဓတာ ဝါလမ္ဘိ တန္နဟိ ကိန္တု ယဒရ္ထမ် အဟံ ခြီၐ္ဋေန ဓာရိတသ္တဒ် ဓာရယိတုံ ဓာဝါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|

Ver Capítulo Copiar




फिलिप्पियों 3:12
44 Referencias Cruzadas  

tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


kintvasmaasu siddhataa.m gate.su taani kha.n.damaatraa.ni lopa.m yaasyante|


idaaniim abhramadhyenaaspa.s.ta.m dar"sanam asmaabhi rlabhyate kintu tadaa saak.saat dar"sana.m lapsyate| adhunaa mama j naanam alpi.s.tha.m kintu tadaaha.m yathaavagamyastathaivaavagato bhavi.syaami|


pa.nyalaabhaartha.m ye dhaavanti dhaavataa.m te.saa.m sarvve.saa.m kevala eka.h pa.nya.m labhate yu.smaabhi.h kimetanna j naayate? ato yuuya.m yathaa pa.nya.m lapsyadhve tathaiva dhaavata|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


kintu vaya.m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


ki ncaadhunaapyaha.m matprabho.h khrii.s.tasya yii"so rj naanasyotk.r.s.tataa.m buddhvaa tat sarvva.m k.sati.m manye|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


yata.h sarvve vaya.m bahuvi.saye.su skhalaama.h, ya.h ka"scid vaakye na skhalati sa siddhapuru.sa.h k.rtsna.m va"siikarttu.m samartha"scaasti|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos