फिलिप्पियों 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 অতো হে প্ৰিযতমাঃ, যুষ্মাভি ৰ্যদ্ৱৎ সৰ্ৱ্ৱদা ক্ৰিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতৰযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপৰিত্ৰাণং সাধ্যতাং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 অতো হে প্রিযতমাঃ, যুষ্মাভি র্যদ্ৱৎ সর্ৱ্ৱদা ক্রিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতরযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপরিত্রাণং সাধ্যতাং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 အတော ဟေ ပြိယတမား, ယုၐ္မာဘိ ရျဒွတ် သရွွဒါ ကြိယတေ တဒွတ် ကေဝလေ မမောပသ္ထိတိကာလေ တန္နဟိ ကိန္တွိဒါနီမ် အနုပသ္ထိတေ'ပိ မယိ ဗဟုတရယတ္နေနာဇ္ဉာံ ဂၖဟီတွာ ဘယကမ္ပာဘျာံ သွသွပရိတြာဏံ သာဓျတာံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM| Ver Capítulo |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|