Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 khrii.s.taad yadi kimapi saantvana.m ka"scit premajaato har.sa.h ki ncid aatmana.h samabhaagitva.m kaacid anukampaa k.rpaa vaa jaayate tarhi yuuya.m mamaahlaada.m puurayanta

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 খ্ৰীষ্টাদ্ যদি কিমপি সান্ত্ৱনং কশ্চিৎ প্ৰেমজাতো হৰ্ষঃ কিঞ্চিদ্ আত্মনঃ সমভাগিৎৱং কাচিদ্ অনুকম্পা কৃপা ৱা জাযতে তৰ্হি যূযং মমাহ্লাদং পূৰযন্ত

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 খ্রীষ্টাদ্ যদি কিমপি সান্ত্ৱনং কশ্চিৎ প্রেমজাতো হর্ষঃ কিঞ্চিদ্ আত্মনঃ সমভাগিৎৱং কাচিদ্ অনুকম্পা কৃপা ৱা জাযতে তর্হি যূযং মমাহ্লাদং পূরযন্ত

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ခြီၐ္ဋာဒ် ယဒိ ကိမပိ သာန္တွနံ ကၑ္စိတ် ပြေမဇာတော ဟရ္ၐး ကိဉ္စိဒ် အာတ္မနး သမဘာဂိတွံ ကာစိဒ် အနုကမ္ပာ ကၖပါ ဝါ ဇာယတေ တရှိ ယူယံ မမာဟ္လာဒံ ပူရယန္တ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta

Ver Capítulo Copiar




फिलिप्पियों 2:1
42 Referencias Cruzadas  

yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela.h saantvanaamapek.sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta.h|


aha.m yu.smaan anaathaan k.rtvaa na yaasyaami punarapi yu.smaaka.m samiipam aagami.syaami|


aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|


kintvadhunaa tava sannidhi.m gacchaami mayaa yathaa te.saa.m sampuur.naanando bhavati tadarthamaha.m jagati ti.s.than etaa.h kathaa akathayam|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|


yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya.m sarvve majjanenaikenaatmanaikadehiik.rtaa.h sarvve caikaatmabhuktaa abhavaama|


asmatprabhunaa yii"sukhrii.s.tena yu.smatto mama yaa "slaaghaaste tasyaa.h "sapatha.m k.rtvaa kathayaami dine dine.aha.m m.rtyu.m gacchaami|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


ataeva yasmin an.rtakathanam ii"svarasya na saadhya.m taad.r"senaacalena vi.sayadvayena sammukhastharak.saasthalasya praaptaye palaayitaanaam asmaaka.m sud.r.dhaa saantvanaa jaayate|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


ya"sca tasyaaj naa.h paalayati sa tasmin ti.s.thati tasmin so.api ti.s.thati; sa caasmaan yam aatmaana.m dattavaan tasmaat so .asmaasu ti.s.thatiiti jaaniima.h|


ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|


asmaasvii"svarasya yat prema varttate tad vaya.m j naatavantastasmin vi"svaasitavanta"sca| ii"svara.h premasvaruupa.h premnii yasti.s.thati sa ii"svare ti.s.thati tasmi.m"sce"svarasti.s.thati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos