Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যূযং সাৱধানা ভূৎৱা খ্ৰীষ্টস্য সুসংৱাদস্যোপযুক্তম্ আচাৰং কুৰুধ্ৱং যতোঽহং যুষ্মান্ উপাগত্য সাক্ষাৎ কুৰ্ৱ্ৱন্ কিং ৱা দূৰে তিষ্ঠন্ যুষ্মাকং যাং ৱাৰ্ত্তাং শ্ৰোতুম্ ইচ্ছামি সেযং যূযম্ একাত্মানস্তিষ্ঠথ, একমনসা সুসংৱাদসম্বন্ধীযৱিশ্ৱাসস্য পক্ষে যতধ্ৱে, ৱিপক্ষৈশ্চ কেনাপি প্ৰকাৰেণ ন ৱ্যাকুলীক্ৰিযধ্ৱ ইতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যূযং সাৱধানা ভূৎৱা খ্রীষ্টস্য সুসংৱাদস্যোপযুক্তম্ আচারং কুরুধ্ৱং যতোঽহং যুষ্মান্ উপাগত্য সাক্ষাৎ কুর্ৱ্ৱন্ কিং ৱা দূরে তিষ্ঠন্ যুষ্মাকং যাং ৱার্ত্তাং শ্রোতুম্ ইচ্ছামি সেযং যূযম্ একাত্মানস্তিষ্ঠথ, একমনসা সুসংৱাদসম্বন্ধীযৱিশ্ৱাসস্য পক্ষে যতধ্ৱে, ৱিপক্ষৈশ্চ কেনাপি প্রকারেণ ন ৱ্যাকুলীক্রিযধ্ৱ ইতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယူယံ သာဝဓာနာ ဘူတွာ ခြီၐ္ဋသျ သုသံဝါဒသျောပယုက္တမ် အာစာရံ ကုရုဓွံ ယတော'ဟံ ယုၐ္မာန် ဥပါဂတျ သာက္ၐာတ် ကုရွွန် ကိံ ဝါ ဒူရေ တိၐ္ဌန် ယုၐ္မာကံ ယာံ ဝါရ္တ္တာံ ၑြောတုမ် ဣစ္ဆာမိ သေယံ ယူယမ် ဧကာတ္မာနသ္တိၐ္ဌထ, ဧကမနသာ သုသံဝါဒသမ္ဗန္ဓီယဝိၑွာသသျ ပက္ၐေ ယတဓွေ, ဝိပက္ၐဲၑ္စ ကေနာပိ ပြကာရေဏ န ဝျာကုလီကြိယဓွ ဣတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|

Ver Capítulo Copiar




फिलिप्पियों 1:27
53 Referencias Cruzadas  

tadaanii.m yii"suste.saam iti maanasa.m vij naaya taan avadat ki ncana raajya.m yadi svavipak.saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara.m vaa g.rha.m svavipak.saad vibhidyate, tat sthaatu.m na "saknoti|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


alpadinaat para.m phiilik.so.adhipati rdru.sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii.s.tadharmmasya v.rttaantam a"srau.siit|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,


tarhi ki.m braviiti? tad vaakya.m tava samiipastham arthaat tava vadane manasi caaste, tacca vaakyam asmaabhi.h pracaaryyamaa.na.m vi"svaasasya vaakyameva|


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


yu.smatsamiipe mamaagamanasamaye khrii.s.tasya susa.mvaadasya puur.navare.na sambalita.h san aham aagami.syaami iti mayaa j naayate|


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|


prabhau yii"sau yu.smaaka.m vi"svaasa.h sarvve.su pavitraloke.su prema caasta iti vaarttaa.m "srutvaahamapi


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


yu.smaaka.m susa.mvaadabhaagitvakaara.naad ii"svara.m dhanya.m vadaami|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


svayam ahamapi tuur.na.m yu.smatsamiipa.m gami.syaamiityaa"saa.m prabhunaa kurvve|


yato.aneke vipathe caranti te ca khrii.s.tasya kru"sasya "satrava iti puraa mayaa puna.h puna.h kathitam adhunaapi rudataa mayaa kathyate|


kintvasmaaka.m janapada.h svarge vidyate tasmaaccaagami.syanta.m traataara.m prabhu.m yii"sukhrii.s.ta.m vaya.m pratiik.saamahe|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


kimapi naapahareyu.h kintu puur.naa.m suvi"svastataa.m prakaa"sayeyuriti taan aadi"sa| yata evamprakaare.naasmaka.m traaturii"svarasya "sik.saa sarvvavi.saye tai rbhuu.sitavyaa|


praarthanaasamaye tava naamoccaarayan nirantara.m mame"svara.m dhanya.m vadaami|


"saantyaacaaribhi.h "saantyaa dharmmaphala.m ropyate|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos