फिलिप्पियों 1:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script27 yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari27 यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script27 যূযং সাৱধানা ভূৎৱা খ্ৰীষ্টস্য সুসংৱাদস্যোপযুক্তম্ আচাৰং কুৰুধ্ৱং যতোঽহং যুষ্মান্ উপাগত্য সাক্ষাৎ কুৰ্ৱ্ৱন্ কিং ৱা দূৰে তিষ্ঠন্ যুষ্মাকং যাং ৱাৰ্ত্তাং শ্ৰোতুম্ ইচ্ছামি সেযং যূযম্ একাত্মানস্তিষ্ঠথ, একমনসা সুসংৱাদসম্বন্ধীযৱিশ্ৱাসস্য পক্ষে যতধ্ৱে, ৱিপক্ষৈশ্চ কেনাপি প্ৰকাৰেণ ন ৱ্যাকুলীক্ৰিযধ্ৱ ইতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script27 যূযং সাৱধানা ভূৎৱা খ্রীষ্টস্য সুসংৱাদস্যোপযুক্তম্ আচারং কুরুধ্ৱং যতোঽহং যুষ্মান্ উপাগত্য সাক্ষাৎ কুর্ৱ্ৱন্ কিং ৱা দূরে তিষ্ঠন্ যুষ্মাকং যাং ৱার্ত্তাং শ্রোতুম্ ইচ্ছামি সেযং যূযম্ একাত্মানস্তিষ্ঠথ, একমনসা সুসংৱাদসম্বন্ধীযৱিশ্ৱাসস্য পক্ষে যতধ্ৱে, ৱিপক্ষৈশ্চ কেনাপি প্রকারেণ ন ৱ্যাকুলীক্রিযধ্ৱ ইতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script27 ယူယံ သာဝဓာနာ ဘူတွာ ခြီၐ္ဋသျ သုသံဝါဒသျောပယုက္တမ် အာစာရံ ကုရုဓွံ ယတော'ဟံ ယုၐ္မာန် ဥပါဂတျ သာက္ၐာတ် ကုရွွန် ကိံ ဝါ ဒူရေ တိၐ္ဌန် ယုၐ္မာကံ ယာံ ဝါရ္တ္တာံ ၑြောတုမ် ဣစ္ဆာမိ သေယံ ယူယမ် ဧကာတ္မာနသ္တိၐ္ဌထ, ဧကမနသာ သုသံဝါဒသမ္ဗန္ဓီယဝိၑွာသသျ ပက္ၐေ ယတဓွေ, ဝိပက္ၐဲၑ္စ ကေနာပိ ပြကာရေဏ န ဝျာကုလီကြိယဓွ ဣတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script27 yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti| Ver Capítulo |