Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তত্ৰ চ মমাকাঙ্ক্ষা প্ৰত্যাশা চ সিদ্ধিং গমিষ্যতি ফলতোঽহং কেনাপি প্ৰকাৰেণ ন লজ্জিষ্যে কিন্তু গতে সৰ্ৱ্ৱস্মিন্ কালে যদ্ৱৎ তদ্ৱদ্ ইদানীমপি সম্পূৰ্ণোৎসাহদ্ৱাৰা মম শৰীৰেণ খ্ৰীষ্টস্য মহিমা জীৱনে মৰণে ৱা প্ৰকাশিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তত্র চ মমাকাঙ্ক্ষা প্রত্যাশা চ সিদ্ধিং গমিষ্যতি ফলতোঽহং কেনাপি প্রকারেণ ন লজ্জিষ্যে কিন্তু গতে সর্ৱ্ৱস্মিন্ কালে যদ্ৱৎ তদ্ৱদ্ ইদানীমপি সম্পূর্ণোৎসাহদ্ৱারা মম শরীরেণ খ্রীষ্টস্য মহিমা জীৱনে মরণে ৱা প্রকাশিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတြ စ မမာကာင်္က္ၐာ ပြတျာၑာ စ သိဒ္ဓိံ ဂမိၐျတိ ဖလတော'ဟံ ကေနာပိ ပြကာရေဏ န လဇ္ဇိၐျေ ကိန္တု ဂတေ သရွွသ္မိန် ကာလေ ယဒွတ် တဒွဒ် ဣဒါနီမပိ သမ္ပူရ္ဏောတ္သာဟဒွါရာ မမ ၑရီရေဏ ခြီၐ္ဋသျ မဟိမာ ဇီဝနေ မရဏေ ဝါ ပြကာၑိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|

Ver Capítulo Copiar




फिलिप्पियों 1:20
41 Referencias Cruzadas  

phalata.h kiid.r"sena mara.nena sa ii"svarasya mahimaana.m prakaa"sayi.syati tad bodhayitu.m sa iti vaakya.m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


yu.smaaka.m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna.h punaradharmmakara.naartha.m yadvat puurvva.m paapaamedhyayo rbh.rtyatve nijaa"ngaani samaarpayata tadvad idaanii.m saadhukarmmakara.naartha.m dharmmasya bh.rtyatve nijaa"ngaani samarpayata|


yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|


likhita.m yaad.r"sam aaste, pa"sya paadaskhalaartha.m hi siiyoni prastarantathaa| baadhaakaara nca paa.saa.na.m paristhaapitavaanaham| vi"svasi.syati yastatra sa jano na trapi.syate|


asmatprabhunaa yii"sukhrii.s.tena yu.smatto mama yaa "slaaghaaste tasyaa.h "sapatha.m k.rtvaa kathayaami dine dine.aha.m m.rtyu.m gacchaami|


yuuya.m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu.smaabhi.h puujyataa.m yata ii"svara eva tayo.h svaamii|


tadvad uu.dhayo.sito .anuu.dhaa vi"si.syate| yaanuu.dhaa saa yathaa kaayamanaso.h pavitraa bhavet tathaa prabhu.m cintayati yaa co.dhaa saa yathaa bharttaara.m parito.sayet tathaa sa.msaara.m cintayati|


yu.smaaka.m nipaataaya tannahi kintu ni.s.thaayai prabhunaa datta.m yadasmaaka.m saamarthya.m tena yadyapi ki ncid adhika.m "slaaghe tathaapi tasmaanna trapi.sye|


iid.r"sii.m pratyaa"saa.m labdhvaa vaya.m mahatii.m pragalbhataa.m prakaa"sayaama.h|


asmaaka.m "sariire khrii.s.tasya jiivana.m yat prakaa"seta tadartha.m tasmin "sariire yii"so rmara.namapi dhaarayaama.h|


apara nca ye jiivanti te yat svaartha.m na jiivanti kintu te.saa.m k.rte yo jano m.rta.h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve.saa.m k.rte m.rtavaan|


puurvva.m tasya samiipe.aha.m yu.smaabhiryad a"slaaghe tena naalajje kintu vaya.m yadvad yu.smaan prati satyabhaavena sakalam abhaa.saamahi tadvat tiitasya samiipe.asmaaka.m "slaaghanamapi satya.m jaata.m|


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa.m praapya varddhamaanenotsaahena ni.hk.sobha.m kathaa.m pracaarayanti|


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


yadi ca khrii.s.tiiyaana iva da.n.da.m bhu"nkte tarhi sa na lajjamaanastatkaara.naad ii"svara.m pra"sa.msatu|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos