Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 খ্ৰীষ্টস্য দিনং যাৱদ্ যুষ্মাকং সাৰল্যং নিৰ্ৱিঘ্নৎৱঞ্চ ভৱতু, ঈশ্ৱৰস্য গৌৰৱায প্ৰশংসাযৈ চ যীশুনা খ্ৰীষ্টেন পুণ্যফলানাং পূৰ্ণতা যুষ্মভ্যং দীযতাম্ ইতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 খ্রীষ্টস্য দিনং যাৱদ্ যুষ্মাকং সারল্যং নির্ৱিঘ্নৎৱঞ্চ ভৱতু, ঈশ্ৱরস্য গৌরৱায প্রশংসাযৈ চ যীশুনা খ্রীষ্টেন পুণ্যফলানাং পূর্ণতা যুষ্মভ্যং দীযতাম্ ইতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ခြီၐ္ဋသျ ဒိနံ ယာဝဒ် ယုၐ္မာကံ သာရလျံ နိရွိဃ္နတွဉ္စ ဘဝတု, ဤၑွရသျ ဂေါ်ရဝါယ ပြၑံသာယဲ စ ယီၑုနာ ခြီၐ္ဋေန ပုဏျဖလာနာံ ပူရ္ဏတာ ယုၐ္မဘျံ ဒီယတာမ် ဣတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|

Ver Capítulo Copiar




फिलिप्पियों 1:11
34 Referencias Cruzadas  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


yadi yuuya.m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si.syate tathaa yuuya.m mama "si.syaa iti parik.saayi.syadhve|


ato mayaa tat karmma saadhayitvaa tasmin phale tebhya.h samarpite yu.smanmadhyena spaaniyaade"so gami.syate|


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


tasmaad bhojana.m paanam anyadvaa karmma kurvvadbhi ryu.smaabhi.h sarvvameve"svarasya mahimna.h prakaa"saartha.m kriyataa.m|


biija.m bhejaniiyam anna nca vaptre yena vi"sraa.nyate sa yu.smabhyam api biija.m vi"sraa.nya bahuliikari.syati yu.smaaka.m dharmmaphalaani varddhayi.syati ca|


tadartha.m ya.h svakiiyecchaayaa.h mantra.naata.h sarvvaa.ni saadhayati tasya manorathaad vaya.m khrii.s.tena puurvva.m niruupitaa.h santo.adhikaari.no jaataa.h|


yatastasya mahimna.h prakaa"saaya tena kriitaanaa.m lokaanaa.m mukti ryaavanna bhavi.syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa.nasvaruupo bhavati|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


aha.m yad daana.m m.rgaye tannahi kintu yu.smaaka.m laabhavarddhaka.m phala.m m.rgaye|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii.s.tasya caanugrahaad asmatprabho ryii"sukhrii.s.tasya naamno gaurava.m yu.smaasu yu.smaakamapi gaurava.m tasmin prakaa"si.syate|


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


"saasti"sca varttamaanasamaye kenaapi naanandajanikaa kintu "sokajanikaiva manyate tathaapi ye tayaa viniiyante tebhya.h saa pa"scaat "saantiyukta.m dharmmaphala.m dadaati|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos