मत्ती 8:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script25 tadaa "si.syaa aagatya tasya nidraabha"nga.m k.rtvaa kathayaamaasu.h, he prabho, vaya.m mriyaamahe, bhavaan asmaaka.m praa.naan rak.satu| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari25 तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script25 তদা শিষ্যা আগত্য তস্য নিদ্ৰাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্ৰভো, ৱযং ম্ৰিযামহে, ভৱান্ অস্মাকং প্ৰাণান্ ৰক্ষতু| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script25 তদা শিষ্যা আগত্য তস্য নিদ্রাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্রভো, ৱযং ম্রিযামহে, ভৱান্ অস্মাকং প্রাণান্ রক্ষতু| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script25 တဒါ ၑိၐျာ အာဂတျ တသျ နိဒြာဘင်္ဂံ ကၖတွာ ကထယာမာသုး, ဟေ ပြဘော, ဝယံ မြိယာမဟေ, ဘဝါန် အသ္မာကံ ပြာဏာန် ရက္ၐတု၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script25 tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu| Ver Capítulo |
athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa.m tara"ngairaacchannaayaa.m vipat taan jagraasa|tasmaad yii"sorantika.m gatvaa he guro he guro praa.naa no yaantiiti gaditvaa ta.m jaagarayaambabhuuvu.h|tadaa sa utthaaya vaayu.m tara"ngaa.m"sca tarjayaamaasa tasmaadubhau niv.rtya sthirau babhuuvatu.h|