Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততো যীশু ৰ্জগাদ, ক্ৰোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্ৰস্য শিৰঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততো যীশু র্জগাদ, ক্রোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্রস্য শিরঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတော ယီၑု ရ္ဇဂါဒ, ကြောၐ္ဋုး သ္ထာတုံ သ္ထာနံ ဝိဒျတေ, ဝိဟာယသော ဝိဟင်္ဂမာနာံ နီဍာနိ စ သန္တိ; ကိန္တု မနုၐျပုတြသျ ၑိရး သ္ထာပယိတုံ သ္ထာနံ န ဝိဒျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|

Ver Capítulo Copiar




मत्ती 8:20
35 Referencias Cruzadas  

yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|


yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


anyacca manujasuto vi"sraamavaarasyaapi patiraaste|


tata.h sa pratyuvaaca, yena bhadrabiijaanyupyante sa manujaputra.h,


apara nca yii"su.h kaisariyaa-philipiprade"samaagatya "si.syaan ap.rcchat, yo.aha.m manujasuta.h so.aha.m ka.h? lokairaha.m kimucye?


manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tata.h param adreravaroha.nakaale yii"sustaan ityaadide"sa, manujasutasya m.rtaanaa.m madhyaadutthaana.m yaavanna jaayate, taavat yu.smaabhiretaddar"sana.m kasmaicidapi na kathayitavya.m|


tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


apara.m yu.smabhya.m kathayaami ya.h ka"scin maanu.saa.naa.m saak.saan maa.m sviikaroti manu.syaputra ii"svaraduutaanaa.m saak.saat ta.m sviikari.syati|


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


yuuya.m (tatsthaana.m gatvaa) vastrave.s.tita.m ta.m baalaka.m go"saalaayaa.m "sayana.m drak.syatha yu.smaan pratiida.m cihna.m bhavi.syati|


pa"scaat te tuur.na.m vrajitvaa mariyama.m yuu.sapha.m go"saalaayaa.m "sayana.m baalaka nca dad.r"su.h|


saa ta.m prathamasuta.m praaso.s.ta kintu tasmin vaasag.rhe sthaanaabhaavaad baalaka.m vastre.na ve.s.tayitvaa go"saalaayaa.m sthaapayaamaasa|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


prabh.rtayo yaa bahvya.h striya.h du.s.tabhuutebhyo rogebhya"sca muktaa.h satyo nijavibhuutii rvyayitvaa tamasevanta, taa.h sarvvaastena saarddham aasan|


tadaanii.m yii"sustamuvaaca, gomaayuunaa.m garttaa aasate, vihaayasiiyavihagaaाnaa.m nii.daani ca santi, kintu maanavatanayasya "sira.h sthaapayitu.m sthaana.m naasti|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


tadaa lokaa akathayan sobhi.sikta.h sarvvadaa ti.s.thatiiti vyavasthaagranthe "srutam asmaabhi.h, tarhi manu.syaputra.h protthaapito bhavi.syatiiti vaakya.m katha.m vadasi? manu.syaputroya.m ka.h?


yihuude bahirgate yii"surakathayad idaanii.m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


apara nca muusaa yathaa praantare sarpa.m protthaapitavaan manu.syaputro.api tathaivotthaapitavya.h;


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


tadaa yii"sustaan aavocad yu.smaanaha.m yathaarthatara.m vadaami manu.syaputrasyaami.se yu.smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha.m yu.smaaka.m sambandho naasti|


yadi manujasuta.m puurvvavaasasthaanam uurdvva.m gacchanta.m pa"syatha tarhi ki.m bhavi.syati?


pa"sya,meghadvaara.m muktam ii"svarasya dak.si.ne sthita.m maanavasuta nca pa"syaami|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos