Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 eka.h ku.s.thavaan aagatya ta.m pra.namya babhaa.se, he prabho, yadi bhavaan sa.mmanyate, tarhi maa.m niraamaya.m karttu.m "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 একঃ কুষ্ঠৱান্ আগত্য তং প্ৰণম্য বভাষে, হে প্ৰভো, যদি ভৱান্ সংমন্যতে, তৰ্হি মাং নিৰামযং কৰ্ত্তুং শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 একঃ কুষ্ঠৱান্ আগত্য তং প্রণম্য বভাষে, হে প্রভো, যদি ভৱান্ সংমন্যতে, তর্হি মাং নিরামযং কর্ত্তুং শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧကး ကုၐ္ဌဝါန် အာဂတျ တံ ပြဏမျ ဗဘာၐေ, ဟေ ပြဘော, ယဒိ ဘဝါန် သံမနျတေ, တရှိ မာံ နိရာမယံ ကရ္တ္တုံ ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|

Ver Capítulo Copiar




मत्ती 8:2
37 Referencias Cruzadas  

aamayagrastaan svasthaan kuruta, ku.s.thina.h pari.skuruta, m.rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya.m yuuyam alabhadhva.m vinaiva muulya.m vi"sraa.nayata|


te.saamavi"svaasaheto.h sa tatra sthaane bahvaa"scaryyakarmmaa.ni na k.rtavaan|


tadaanii.m ye tara.nyaamaasan, ta aagatya ta.m pra.nabhya kathitavanta.h, yathaarthastvameve"svarasuta.h|


tata.h saa naariisamaagatya ta.m pra.namya jagaada, he prabho maamupakuru|


tena sa daasastasya paadayo.h patan pra.namya kathitavaan , he prabho bhavataa ghairyye k.rte mayaa sarvva.m pari"sodhi.syate|


tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


tadaanii.m sivadiiyasya naarii svaputraavaadaaya yii"so.h samiipam etya pra.namya ka ncanaanugraha.m ta.m yayaace|


tato baithaniyaapure "simonaakhyasya ku.s.thino ve"smani yii"sau ti.s.thati


tatra ta.m sa.mviik.sya pra.nemu.h, kintu kecit sandigdhavanta.h|


yu.smaaka.m kalyaa.na.m bhuuyaat, tatastaa aagatya tatpaadayo.h patitvaa pra.nemu.h|


yadi tva.m da.n.davad bhavan maa.m pra.namestarhyaham etaani tubhya.m pradaasyaami|


yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju.h|


tadaa "si.syaa aagatya tasya nidraabha"nga.m k.rtvaa kathayaamaasu.h, he prabho, vaya.m mriyaamahe, bhavaan asmaaka.m praa.naan rak.satu|


apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|


apara nca ilii"saayabhavi.syadvaadividyamaanataakaale israayelde"se bahava.h ku.s.thina aasan kintu suriiyade"siiya.m naamaanku.s.thina.m vinaa kopyanya.h pari.sk.rto naabhuut|


tadaa he prabho vi"svasimiityuktvaa sa ta.m pra.naamat|


tadaa pitara.h pratyavadat, he prabho iid.r"sa.m maa bhavatu, aham etat kaala.m yaavat ni.siddham a"suci vaa dravya.m ki ncidapi na bhuktavaan|


pitare g.rha upasthite kar.niiliyasta.m saak.saatk.rtya cara.nayo.h patitvaa praa.namat|


tatastasyaanta.hkara.nasya guptakalpanaasu vyaktiibhuutaasu so.adhomukha.h patan ii"svaramaaraadhya yu.smanmadhya ii"svaro vidyate iti satya.m kathaametaa.m kathayi.syati|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos